SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ हैमनूवनलघुप्रक्रिया धर्मः। अभिलाषमुत्पादयतीत्यर्थः। प्रतिभानार्थयोगे तु षष्ठ्येव । सर्वेषामेतद् रोवते । क्वचित्त सम्बन्धमात्रविवक्षायां षष्ठ्येव । रोचते मम घृतम् । कृप्यथै विकारे-मूत्राय कल्पते सम्पद्यते जायते वा यत्रागृः। अपायविवक्षायां पञ्चम्यपि । मूचं सम्पद्यते यवाग्वाः। शङ्गाच्छरो जायते । धारिणोत्तमणे-चैत्राय शतं धारयति । - उत्पातेन ज्ञाप्ये ।२२।५९॥ उत्पात आकस्मिकं निमित्तम् तेन ज्ञाप्यमानेऽर्थे वर्तमानाद् गौणान्नाम्नश्चतुर्थी भवति । “वाताय कपिला विधुदातपायातिलोहिनी । पीता वर्षाय विज्ञेया, दुर्भिक्षाय सिता भवेत् ॥१॥ ___ तुमोऽर्थे भाववचनात् ।२।२।६१॥ क्रियायां क्रियार्थायामुपपदे तुम् भवति, तस्य तुमोऽर्थे ये भावे घनादयः प्रत्यया उक्तास्तदन्ताद् गौणानाम्नः स्वार्थे चतुर्थी भवति । पाकाय वमति, पक्तुमित्यर्थः॥ . गम्यस्याऽऽप्ये ।२।२।६२॥ प्रयोगं विना यदर्थों गम्यते स गम्यः, तस्य गम्यस्य तुमो व्याप्याद् गौणाभाम्नश्चतुर्थी भवति । फलेभ्यो नति, फलान्याहर्तुमित्यर्थः । प्रयोगे तु न, फलान्याहर्तुं याति ॥ गतेनवाऽनाप्ते ।२।२६३॥ पादविहरणात्मकगतेाप्तेऽनाप्ते वर्तमानाद् गौणानाम्नश्चतुर्थी भवति । ग्राम
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy