SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया भवति । "एकेनापि सुपुत्रेण, सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्र-औरं वहति गर्दभी" ॥१॥ अत्र पूर्वार्धे सहार्थों विद्यमानताऽर्थाद् गम्या। उत्तरार्धे तु. तुल्यक्रियायोगः शब्दवाच्यः । पुत्रेण सह स्थूल आगतो, गोमानित्यादावपि तुल्ययोगो बोध्यः। एवं साकं साधं समं सत्रा युगपदादिशब्दयोगेऽपि सहार्थत्वातृतीया । एवं कात्स्न्येन साकल्येन सुखेन दुःखेन कष्टेनानवयवेनानायासेनेत्यादावपि सहार्थों गम्यते इति बोध्यम् । क्रियाविशेषणत्वे तु सुखादिषु द्वितीयैव । मुखं स्वपितीत्यादि ॥ ____यदभेदैस्तदाख्या २।२।४६॥ यस्य भेदिनः प्रकारवतोऽर्थस्य भेदैः प्रकारैबिशेषैस्तद्वतस्तत्प्रकारवदर्थयुक्तस्याख्या निर्देशो- भवति, तद्वाचिनो गौणान्नाम्नस्तृतीया भवति । अत्र यस्येति यत्पदेन यस्मान्नाम्नस्तृतीयेष्टा तद्ग्रहणम् । अक्षणा काणः । अत्राक्षिप्रकारेण काणेनाक्षिमानुच्यते । एवं प्रकृत्या दर्शनीयः, गोत्रेण गार्ग्यः, वर्णेन गौर, इत्यादि। लोके तथा प्रयोगे प्रसिद्ध सत्येव तृतीया । अक्षणा दीर्घ इत्यादि न प्रयुज्यते, अप्रसिद्धरवात बाध्यम् ।। कृताद्यैः ।२।२।४७॥ कृत इत्येवंप्रकारै निषेधार्थेयुः ताद गौणान्नाम्नस्तृतीया भवति । कृतं तेन, भवतु
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy