SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ३०७ मका विदो गृह्यन्ते, व्याप्यात् परेभ्य इत्युक्तेः । अतिथिवेदं भोजयति । यं यमतिथिं जानाति लभते विचारयति वा तं तं सर्व भोजयतीत्यर्थः । कन्यादर्श वरयति, यां यां कन्या पश्यति तां तां सर्वा वरयतीत्यर्थः । अकात्स्न्ये तु अतिथि विदित्वा भोजयति, कन्यां दृष्ट्वा वरयति ॥ - यावतो विन्दजीवः।५।४।५५॥ कात्स्न्ये यावच्छब्दा. त्पराभ्यां विन्दजीविभ्यां तुल्यकर्तकेऽर्थे वर्तमानाभ्यां धातोः सम्बन्धे णम् वा भवति । यावद्वेदं भुकते । यावल्लभते तावद् भुछते इत्यर्थः । जीवेरपूर्वकाल एव । यावज्जीवमधीते । यावज्जीवति तावदधीत इत्यर्थः ।।। कृग्ग्रहोऽकृतजीवात् ।५।४।६१॥ अकृतजीव इत्ये- . ताभ्यां व्याप्याभ्यां पराभ्यां यथासङ्ख्यं करोतिगृह्णातिभ्यां तस्यैव धातोः सम्बन्धे सति णम् वा भवति । अकृतकार करोति, अकृतं करोतीत्यर्थः । जीवग्राहं गृह्णाति, जीवन्तं गृह्णातीत्यर्थः॥ शुष्कचूर्णरूक्षास्पिषस्तस्यैव ।५।४।६०॥ शुष्कचूर्णरूक्षेभ्यो व्याप्येभ्यः परात्पिपर्णम् वा स्यात्तस्यैव धातोः सम्बन्धे सति । शुष्कपेषं पिनष्टि, शुष्कं पिनष्टीत्यर्थः । एवं चूर्णपेषं, रूक्षपेषम् ॥ हनश्च समूलात् ।।४।६३॥ समूलशब्दव्याप्यात्पर
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy