SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ है मनूतनलघुप्रक्रिया ऋतुषमृषकृशवश्चलुचथफः सेट् ।४३२४॥ ऋत्-वृष-मृष्-कश्-वञ्च्-लुब्च् इत्येतेभ्यो न्युपान्त्याभ्यां थकारफकारान्ताभ्यां च विहितः क्त्वा सेट् किद्वद्वा भवति । मतित्वा, अतित्वा, तृषित्वा, तर्षित्वा, मषित्वा, मर्षित्वा, कृशित्वा, कर्शिवा, वचित्वा, वश्चित्वा लुचित्वा, लुञ्चित्वा, श्रथित्वा, श्रन्थित्वा, ग्रथित्वा, ग्रन्थित्वा, गुफित्वा, गुम्फित्वा ॥ लघोर्यपि ।४।३।८६॥ लघोः परस्य णेर्यपि परेऽयादेशो भवति । णिलोपापवादः । प्रशमय्य, प्रविगणय्य ॥ वाऽऽप्नोः ।४।३।८७॥ आप्नोतेः परस्य णेर्यपि अयादेशो वा भवति । प्रापय्य, प्राप्य ॥ मेडो वा मित् ।४।३।८८॥ मेडो यपि परे मिदादेशो वा भवति । अपमित्य, अपमाय ॥ क्षेः क्षीः ।४।३।८९॥ क्षेर्यपि परे क्षी इत्यादेशो भवति । प्रक्षीय ॥ प्रजग्ध्य ॥ यपि ४॥२॥५६॥ हनिमनीनां वनतेस्तनादीनां व नान्तानामन्तस्य यपि परे लुग् भवति । प्रहत्य, प्रमत्य प्रतत्य ॥ २०-औदित्वाद्वेट् । . . १-णावुपान्त्यस्य वृद्धावमोऽकमीति हस्वः। २-हस्वस्य त इति तोऽन्सः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy