________________
है मनूतनलघुप्रक्रिया ऋतुषमृषकृशवश्चलुचथफः सेट् ।४३२४॥ ऋत्-वृष-मृष्-कश्-वञ्च्-लुब्च् इत्येतेभ्यो न्युपान्त्याभ्यां थकारफकारान्ताभ्यां च विहितः क्त्वा सेट् किद्वद्वा भवति । मतित्वा, अतित्वा, तृषित्वा, तर्षित्वा, मषित्वा, मर्षित्वा, कृशित्वा, कर्शिवा, वचित्वा, वश्चित्वा लुचित्वा, लुञ्चित्वा, श्रथित्वा, श्रन्थित्वा, ग्रथित्वा, ग्रन्थित्वा, गुफित्वा, गुम्फित्वा ॥
लघोर्यपि ।४।३।८६॥ लघोः परस्य णेर्यपि परेऽयादेशो भवति । णिलोपापवादः । प्रशमय्य, प्रविगणय्य ॥
वाऽऽप्नोः ।४।३।८७॥ आप्नोतेः परस्य णेर्यपि अयादेशो वा भवति । प्रापय्य, प्राप्य ॥
मेडो वा मित् ।४।३।८८॥ मेडो यपि परे मिदादेशो वा भवति । अपमित्य, अपमाय ॥
क्षेः क्षीः ।४।३।८९॥ क्षेर्यपि परे क्षी इत्यादेशो भवति । प्रक्षीय ॥ प्रजग्ध्य ॥
यपि ४॥२॥५६॥ हनिमनीनां वनतेस्तनादीनां व नान्तानामन्तस्य यपि परे लुग् भवति । प्रहत्य, प्रमत्य प्रतत्य ॥ २०-औदित्वाद्वेट् । .
. १-णावुपान्त्यस्य वृद्धावमोऽकमीति हस्वः। २-हस्वस्य त इति तोऽन्सः ।