________________
३०३
हैमनूतनलघुप्रक्रिया स्कन्दस्यन्दः ।४।३॥३०॥ स्कन्दिस्यन्दिभ्यां परः क्त्वा किद्वन्न भवति । स्कन्दित्वा, स्कन्वा, स्यन्दित्वा, स्यत्वा ॥
क्षुधक्लिशकुषगुधमृडमृदवदवसः ।४३।३१।। एभ्यः परः क्त्वा सेट् किद्वद् भवति । क्षुधित्वाँ, क्लिशित्वा क्लिष्ट्वा, कुषित्वा, गुधित्वा, मुडित्वा, मृदित्वा, उदित्वा, उपित्तों लुभित्ती, अश्चित्वा, पूत्वों, रुदित्या, विदित्वा, मुषित्वा, गृहीत्वों, सुप्रैवी, पृष्टवा, द्युतित्वा, धोतित्वा । ___ जनशो न्युपान्त्ये तादिः क्त्वा ।४।३।२३॥ जकारान्ताद् धातोनशेश्च नकारे उपान्त्ये सति तकारादिः क्त्वा किद्वद्वा भाति । रक्त्वा, रङ्कवा, भक्त्वा, भङ्क्त्वा, नशित्वों, नष्ट्वा, नंष्ट्वा ॥
५-औदित्त्वाद्वेट् । ६-औदित्त्वाद्वेट् । ७-क्षुधवस इतीट् । .८-पूक्लिशिभ्य इतीनिषेधे यजसुजेति षः, तवर्गस्येति टवर्गः । ९यजादिवचेरिति वृत् । १०-रवृति घस्वस इति षः, इट् तु क्षुधवस.
इत्यनेन । ११-लुभ्यञ्चेरितीट् , वौव्यञ्जनादेरिति किद्वा । १२-पूङिति . बेट् । १३-सेट्, स्वरिति. कित्वम् । १४-ग्रहाश्चेति स्वृत् । - गृहण इति दीर्घः १ यजादीति वृत् । १६-ग्रहोति कुत्अनु
नासिके चेति शः, यजसृजेति षः । टवर्गः । १७-वौ व्यञ्जनादेरिति. वा कित् । १८-नो व्यञ्जनस्येति नलोपः, क्तेऽनिट इति गः, अघोष
इति प्रथमः । पक्षे म्नामिति पञ्चमः । १९-औधिकार, पक्षे नशो । श्रुटीति मोन्तः, ग्रामसनेति षा, जास्वेति यः, शिड्हे इत्यनुस्वारः। .