________________
हैमनूतनलघुप्रक्रिया निमील्यादिमेङस्तुल्यकर्तृके ।५।४।४६॥ तुल्यो धात्वर्थान्तरेण कर्ता यस्य स तुल्यकर्तृकस्तस्मिन्नर्थे वर्तमानेभ्यो निमील्यादिभ्यो मेडश्च धातोः सम्बन्धे सति क्त्वा वा भवति । अक्षिणी निमील्य हसति । मुखं व्यादाय स्वपिति । अयपीत्युक्तेर्नेकारः। पादौ प्रेसार्य स्वपिति । दन्तान् प्रकाश्य जल्पति ॥ __ क्त्वा ।४।३।२९॥ धातोः परः सेट क्त्वा किद्वन्न भवति । शिशुरयं भवयित्वोपजातः। पूर्व हसनादि पश्चान्नीमोलनादि। अपमित्य याचते । पूर्व याचते, पश्चादपमयते इत्यर्थः॥
जनश्चः क्वः ।४।४॥४१॥ जबश्चिभ्यां परस्य क्त्वाप्रत्ययस्यादिरिड् भवति । जरीत्वा, जरित्या, प्रश्चित्वा ॥ ____ऊदितो वा ।।४।४२॥ ऊदितो धातोः परस्य क्वाप्रत्ययस्यादिरिड् वा भवति । दमित्वा, दान्त्वा । शमिया, शान्तवा, अशिखा, पक्विा , पूत्वा ॥ ८-ईर्व्यञ्जन इत्या । ९-णौ वृद्धिः, पश्चात् क्त्वादिः, णिलोपः। १०-यन्तस्याऽनित्वाद् गुणेऽ . यावेशः। ११-क्वायामादित्यात्वे. दोसोमेतीत्वे यपि इस्वस्येति तोन्तः । १-वृतो नवेति वा दीर्घः । २-क्त्वेत्यकित्त्वान्न वृत् । ३-अहन्पञ्चमस्येति दीपः । म्नामिति' पञ्चमः । ४-पूर्डिति वेद, इट् पक्षे क्त्वेति कित्त्वनिषेधः ।