SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया क्त्यादिः। भीतिः, म भतिः, ह. दृतिः। ' , नमोऽनिः शापे ।५।३।११७॥ नमः पराद् धातोः शापे गम्यमाने स्त्रियां भावाकोंरनिः प्रत्ययो भवति । तस्याजननिरेवास्तु ॥ ___ ग्लाहाज्यः।५।३।११८॥ एभ्यः स्त्रियां भावाकौरनिः प्रत्ययो भवति । ग्लानिः", हानिः, ज्यानिः । बाहुलकॉन्म्लानिः ॥ प्रश्नाख्याने वेञ् ।५।३।११९॥ प्रश्ने आख्याने च गम्यमाने धातोः स्त्रियां भावाकोंरिब् प्रत्ययो वा भवति । कां कारिमकार्षीः । सर्वा कारिम् ॥ पर्यायाहोत्पत्तौ च णकः ।५।३।१२०॥ पर्याये, अर्हणं योग्यता तस्मिन् , ऋणे, उत्पत्तौ प्रश्नाख्यानयोश्च गम्यमानेषु धातोः स्त्रियां भावाकोंर्णकः प्रत्ययो भवति । क्त्याद्यपवादः । पर्यायः क्रमः, भवत आसिका, शायिका, अग्रगामिका वा वर्तते । आसितुं शयितुमने गन्तुं च भवतः क्रमः इत्यर्थः । अर्हति इक्षुभक्षिकाम् । ऋणं यत्परस्मै धार्यते, इक्षुभक्षिकां मे धारयति । उत्पत्तिजन्म । इक्षुभक्षिका मे उदपादि, प्रश्ने कां कारिकामकार्षीः ? । आख्यानं प्रति११-ऋत्विजिति गः। १२-यजसृजेति षः, टवर्गः। १३-आत्सन्ध्यक्ष रस्येत्यात्वम् । १४-आत्सन्ध्यक्षरस्येत्यात्वे समानदीर्घः । १-प्रश्ने । २-आख्याने । ३-ञ्जितीति वृद्धिः । स्त्रियामापि समानदीर्घ अस्याऽयत्तदितीः। ४-इथूणां भक्षणमित्यर्थः।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy