SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया २९५ इषोऽनिच्छायाम् ।५।३।११२॥ इषेरनिच्छायां वर्समानात् स्त्रियां भावाकोरनो भवति । एषणा, पिण्डैषणा । बाहुलकादिच्छायामपि, पुत्रैषणा । क्रुत्सम्पदादिभ्यः क्वि ।५।३।११४॥ क्रुधादिभ्योऽ नुपसर्गपूर्वेभ्यः पदादिभ्यश्च समादिपूर्वेभ्यो धातुभ्यः स्त्रियां भावाकों: क्विाप्रत्ययो भवति । क्रुते , मुत् , गीः, दिक, स, सम्पत् , विपत् , प्रतिपत् ॥ ___ क्वौ ।४।४।१२०॥ शासोऽवयवस्याऽऽसः स्थाने क्याविसादेशो भवति । आशीः॥ - - ___ऊर्याद्यनुकरणच्चिडाचश्च गतिः ।३।१॥२॥ ऊर्यादयोऽनुकरणानि च्यन्ता डाजन्ताश्च शब्दा उपसर्गाश्च धातोः सम्बन्धिनो गतिसंज्ञा भवन्ति । ___ गतिकारकस्य नहिवृतिवृषिव्यधिरुचिसहितनौ क्वौ ।३।२।८५॥ गतिसंज्ञस्य कारकवाचिनश्च नह्यादिषु क्विबन्तेषूत्तरपदेषु परेषु दीर्घोऽन्तादेशः स्यात् । उपौनत् ।। भ्यादिभ्यो वा ।५।३।११५॥ विभेत्यादिभ्यो धातुभ्यः स्त्रियां भावाकों: क्विम् वा भवति । भीः, पक्षे यथायथं २-शुद्धिरित्यर्थः, मार्गणं वा । ३-पिण्डस्य एषणा । ४-पुत्रेच्छेत्यर्थः । ५-विरामे वा । ६-पदान्ते दीर्घः । ७-ऋत्विदिअदृश् इति गः। ८-अः सृजीत्यः । ९-पदान्ते दीर्घः । १०-नहाहोरिति धः।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy