________________
हैमनूतनलघुप्रक्रिया
२९५ इषोऽनिच्छायाम् ।५।३।११२॥ इषेरनिच्छायां वर्समानात् स्त्रियां भावाकोरनो भवति । एषणा, पिण्डैषणा । बाहुलकादिच्छायामपि, पुत्रैषणा ।
क्रुत्सम्पदादिभ्यः क्वि ।५।३।११४॥ क्रुधादिभ्योऽ नुपसर्गपूर्वेभ्यः पदादिभ्यश्च समादिपूर्वेभ्यो धातुभ्यः स्त्रियां भावाकों: क्विाप्रत्ययो भवति । क्रुते , मुत् , गीः, दिक, स, सम्पत् , विपत् , प्रतिपत् ॥ ___ क्वौ ।४।४।१२०॥ शासोऽवयवस्याऽऽसः स्थाने क्याविसादेशो भवति । आशीः॥ - - ___ऊर्याद्यनुकरणच्चिडाचश्च गतिः ।३।१॥२॥ ऊर्यादयोऽनुकरणानि च्यन्ता डाजन्ताश्च शब्दा उपसर्गाश्च धातोः सम्बन्धिनो गतिसंज्ञा भवन्ति । ___ गतिकारकस्य नहिवृतिवृषिव्यधिरुचिसहितनौ क्वौ ।३।२।८५॥ गतिसंज्ञस्य कारकवाचिनश्च नह्यादिषु क्विबन्तेषूत्तरपदेषु परेषु दीर्घोऽन्तादेशः स्यात् । उपौनत् ।।
भ्यादिभ्यो वा ।५।३।११५॥ विभेत्यादिभ्यो धातुभ्यः स्त्रियां भावाकों: क्विम् वा भवति । भीः, पक्षे यथायथं
२-शुद्धिरित्यर्थः, मार्गणं वा । ३-पिण्डस्य एषणा । ४-पुत्रेच्छेत्यर्थः । ५-विरामे वा । ६-पदान्ते दीर्घः । ७-ऋत्विदिअदृश् इति गः। ८-अः सृजीत्यः । ९-पदान्ते दीर्घः । १०-नहाहोरिति धः।