________________
हैम नूतनलघुप्रक्रिया
व्यञ्जनान्ताद् प्रातर्भावाकर्त्रीः स्त्रियामः प्रत्ययो भवति ॥ ईहा, ऊहा, ईक्षा, परीक्षा, उपेक्षा, अपेक्षा, शिक्षा, दीक्षा, भिक्षा !!
२९४
षितोऽङ् | ५|३|१०७ ॥ षिभ्यो धातुभ्यो भावाकर्त्रीः स्त्रियामङ् प्रत्ययो भवति । क्षमा, घटा, त्वरा, प्रथा, व्यथा, जरीं ॥
भिदादयः | ५|३|१०८ || भिदादयः शब्दाः स्त्रियामङ् प्रत्ययान्ता यथादर्शनं निपात्यन्ते । भिदा, छिदा, दया, रुजा, पृच्छा ॥
भीषिभूषिचिन्तिपूजिक थिकुम्बिचर्चिस् पृहितोलिदोलिभ्यः | ५ | ३|१०९ || एभ्यो ण्यन्तेभ्यः स्त्रियां भावाकर्त्रीरङ् भवति । भीष, भूषा, चिन्ता, पूजा, कथों, कुम्बा, चर्चा, स्पृहा, तोला, दोला यथादर्शनमन्यत्रापि पीडा ॥
णिवेत्त्या सश्रन्थघट्टवन्देरनः | ५|३|१११ || ण्यन्तेभ्यो वेयासश्रन्थघट्टवन्दिभ्यश्च धातुभ्यः स्त्रियां भावाकरनः प्रत्ययो भवति । कारणी, कामना, लक्षणा, भावना, वेदना, उपासना, श्रन्थना, घट्टना, वन्दना ॥
१० - ऋवर्णेति गुणः । ११ - ग्रहश्चेति वृत् । १३ - णावकारलोपः, अङि णिलोपः, आब्दीर्घौ ॥
१२ - णिलोपः ।
१ - णिलोपः ।