________________
हैमनूतनलघुप्रक्रिया
२९३ न्तःपूर्वाच्च धाधातोरङ्, श्रद्धा, अन्तर्धा ।
परेः सचरेर्यः ।५।३।१०२॥ परिपूर्वाभ्यां सूचरिभ्यां स्त्रियां यः प्रत्ययो भवति भावाकोंः । परिसर्या, परिचर्या ॥
वाटाट्यात् ।५।३।१०३॥ अटतेयङन्तात् स्त्रियां यः प्रत्ययो वा भवति भावाकोंः। अटाट्यौ ।
जागुरश्च ।५।३।१०४॥ जागर्तेः स्त्रियामः प्रत्ययो यश्च भवति भावाकोंः । जागरी, जागर्या ।। .
शंसिप्रत्ययात् ।५।३३१०५॥ शंसेः प्रत्ययान्तेभ्यश्च धातुभ्यो भावाकोंः स्त्रियामः प्रत्ययो भवति । प्रशंसा, अटाटा, गोपाया, मीमांसा, चिकीर्षा, पुत्रकाम्या ॥
क्तेटो गुरोर्व्यञ्जनात् ।५।३।१०६॥ क्तेटो गुरुमतो १-इडेदित्यालोपः, स्त्रियामाब्दीघौं । २-नामिन इति गुणः । ३-अट् धातोर्यङि द्वितीयकस्वरस्य ह्येयस्याद्वित्वेऽन्त्यस्वरादिलोपे आगुणेत्यात्वे आब्दी? । ४-नामिन इति गुणः । ५-अटाट्य अ इत्यत्रातो लोप इत्यलोपे योऽशितीति यकारलोपे आब्दीयौं । ६-अशवि ते वेति वाऽऽयः, अङ्यलोपः । ७-मान् धातोः शान् दानिति सनि द्वित्वादौ पूर्वस्य दीर्धे शिट्यनुस्वारेऽङ्यलोपे आब दीघौं । ८-कृधातोः सनि कित्त्वाद् गुणाभावे स्वरान्तत्वाद्दीधैं ऋतामितीरि द्वित्वादौ न्वादेरिति दीधैं नाम्यन्त इति षः, अाब्दीघौं । ९-पुत्रमिच्छ तीति काम्यः ।