________________
२९२
हैमनूतनलघुप्रक्रिया उपसर्गादातः ।५।३।११०॥ उपसर्गेभ्यः आकारान्तेभ्यो धातुभ्यः स्त्रियां भावाकोरङ् प्रत्ययो भवति । उपदा, आधा-आस्था, संस्था, व्यवस्था ॥
आस्थटिव्रज्यजः क्यप् ।५।३।९७॥ एभ्यः परो भावेऽर्थे स्त्रियां क्यप् प्रत्ययो भवति । आस्या, अट्या, व्रज्या, परिव्रज्या । इज्या ॥
कृगः श च वा ।५।३।१००॥ करोतेर्भावाकों: स्त्रियां शः प्रत्ययो वा भवति. चकारात् क्यप् च । क्रिया, कृत्यों, कृतिः। भावकर्मणोः शे क्योऽन्यत्र रेरियादेशः ॥
मृगयेच्छायामातृष्णाकृपाभाश्रद्धान्तर्धा ॥५॥ ३१०१॥ एते शब्दाः स्त्रियां निपात्यन्ते । तत्रेच्छा भाव एव । शेषास्तु भावाकोंः । मृगयतेः शः शव च क्यापवादो निपात्यते मृगया । इच्छतेः शः क्याभावश्च । इच्छा । याचितृष्योननङौ । याच्या, तृष्णा, क्रपेरङ् , रेफस्य च ऋकारः । कृपा । भातेरङ्, भा, श्रत्पूर्वाद९-स्त्रियामाप् दीर्घः । १०-यजादिवचेरिति वृत् । ११-रिः शक्येति
रिः संयोगादितीयादेशः । १२-इस्वस्य तः । १३-मृगधातोर्णिग्यत .. इत्यलोपे शे शवि नामिन इति गुणेऽयादेशे लुगस्येत्यलुक्याब्दीघौं । १४-तवर्गस्येति अः । १५-रघुवर्णात् ॥..... ....