________________
२९०
हैमनूतनलघुप्रक्रिया तिष्ठन्तेऽनयेति व्यवस्था। प्रस्नान्त्यस्मिन्निति प्रस्नः। प्रपिबन्त्यस्यामिति प्रपा। विहन्यतेऽनेनेति विघ्नः ॥
द्वितोऽथुः ।५।३।८३॥ टिवतो धातो र्भावाकोंरथुः प्रत्ययो भवति । वेपथुः, वमथुः, श्वयथुः, नन्दथुः॥
वितस्त्रिमा तत्कृतम् ।५।३।८४॥ डिवतो धातोभर्भावाकोंस्विमक् प्रत्ययो भवति तेन धात्वर्थेन कृतमित्यस्मिन्नर्थे । पाकेन निवृत्तं पवित्रमम् । कृत्रिमम् , उप्तिमम् ॥
यजिस्वपिरक्षियतिप्रच्छो नः ।५।३।८५॥ एभ्यो भावाकोनः प्रत्ययो भवति । यः, स्वप्नः, रक्ष्णः, यत्नः, प्रश्नः॥ ___ उपसर्गाद् दः किः ।५।३।८७॥ उपसर्गपूर्वकाद् दासज्ञकाद. धातोर्भावाकों: किः प्रत्ययो भवति । आँदिः, आधिः, निधिः, सन्धिः, समाधिः ॥ .
व्याप्यादाधारे ।५।२८८॥ व्याप्यात्-कर्मणः पराद् दासंज्ञकाद् धातोरधिकरणे कारके किर्भवति । जलधिः, इधुधिः ।
२-गमहनेत्युपान्त्यलोपः, हनो हुन इति धनः । ३-चजः कगम् । ४-यजादौति रवृत् । । ५-सवस्थिति अः। ६- अनुनासिके चेति शः, न शादिति न अः। ७-इडेदित्यालोपः। ८-तौ मुम इति स्वानुस्वारानुनासिकौ। -दित्यालीपः, स्याद्युत्पत्तेः प्रागेव जल अस् घि. इत्यस्य समासः, एवमन्यत्रापि ।