________________
हैमनूतनलघुप्रक्रिया व्यधजपमदभ्यः।५।३।४७॥ व्यधू-जप-मद्-एभ्योऽनुपसर्गेभ्यो भावाकोरल् भवति । व्यधः, जपः, मदः ॥
नवा क्वणयमहसस्वनः ।५।३।४८॥ अनुपसर्गेभ्य एभ्यो भावाकौस्ल वा भवति । क्वणः, यमः, हसः, स्वनः। पक्षे क्याणः, यामः, हासः, स्वानः। - ग्रहः ।५।३।५५॥ उत्पूर्वाद् अहेर्भावाकोंपञ् भवति । अलोऽपवादः । उद्ग्राहः । उद इत्येव, ग्रहः, विग्रहः । परिग्रहस्तु कर्तरि ।। - नियश्चानुपसर्गाहा ।५।३।६०॥ अनुपसर्गान्नयतेयुदुद्रोश्च भावाकोंर्घञ् वा भवति। पक्षेऽल् । नायः, नयः, यावः, यवः, दावः, दवः, द्रावः, द्रवः ॥
वेरशब्दे प्रथने ।५।३।६९॥ प्रथनमिह विस्तीर्णता । वेः परात् स्तृणा तेरशब्दविषये प्रथने घञ् भवति । विस्तारः पटस्य शब्द विषये प्रथने छादनादौ चालेव । तृणस्य विस्तरः, छादनमित्यर्थः। अहो द्वादशाङ्गस्य विस्तरः॥
स्थादिभ्यः कः ।५।३।८२॥ स्थादिभ्यो धातुभ्यो यथादर्शनं भावाकोंः कः प्रत्ययो भवति । उत्पः, उत्थानमित्यर्थः। सन्तिष्ठन्त्यस्यामिति संस्था । व्यव१-इडेत्पुसीत्यालोपः । एवमयेऽपि अभ्यम् । उदः स्थेति स्लुक् । अग्रे स्त्रियामाप् दीर्घश्च ।
इEMASTI-ASPASHEER