________________
हैमकिया
वर्षादयः क्लीबे | ४ | ३ |२९|| वर्षादयः शब्दा अलन्ताः क्लीवे यथादर्शनं भावाकर्योर्निपात्यन्ते । वर्ष भयं धनं वनं खलं पदं युगम् ॥
२८८
संमदप्रमदौ हर्षे | ५|३|३३|| संमदः प्रमद इत्येतौ esed निपात्येते ॥
निघोद्ध संघोङ्घनापघनोपनं निमितप्रशस्तगणाधानाङ्गासन्नम् |५|३|३६|| हन्तेर्निघादयः शब्दाः कृतघत्वादयो निमितादिषु वाच्येष्वलन्ता निपात्यन्ते । समन्तान्मितं निमितम्, निषैा वृक्षाः, उद्धः प्रशस्तः, संघ :- प्राणिसमूह:, लोहोद्धनः- यस्मिन् लौहस्य कुट्टनादि विधीयते तत् । अपधनोऽङ्गम्, उपघ्न आसन्नः ॥
मूर्तिनिचिताभ्रे घनः | ५|३|३७||
मूर्तिः - काठिन्यम्,
। एष्वर्थेषु हन्तेरलू प्रत्ययो
• निश्चितं - निरन्तरम्, अभ्रं - मेघः घनादेशश्च निपात्यते । घनः काठिन्यमित्यर्थः । घनाः केशाः, निरन्तरा इत्यर्थः । घनो मेघः ॥
1
4
"नो वा वधू च |५|३|४६ ॥ अनुपसर्गाद् हन्तेर्भावेऽल् प्रत्ययो भवति तत्सन्नियोगे च हन्तेर्वधादेशः । हननं वधः,
॥
१- गत्वगुणाभावो निपातमात् । २ तुल्यारोहपरिणाहाः । ३ -ञ्जति घादिति 'वादादेशः ।