SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ " २८४ हैमनूत लघुत्रक्रिया 'शब्दशक्ति स्वाभाव्यादयमजस्त्रशब्दः क्रियायाः सातत्यमाह । क्रियाविशेषण मजस्रमित्यव्ययं तु नित्यार्थम् । हिंस्रः, दीप्रः, कम्प्रः, कम्रा युवतिः नम्रः ॥ , 2 तृषि घृषि स्वपो नजिङ् | ५ | २|८०|| एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो नजिङ् प्रत्ययो भवति । तृष्णक, तृष्णजौ, धृष्णक्, स्वक् ॥ * स्थेशभासपिसकसो वरः | ५|२|८१|| स्थादिभ्यः शीलादौ सत्यर्थे वर्त्तमानेभ्यो वरः प्रत्ययो भवति । स्थावरः, ईश्वरः । ईश्वरा । ईश्वरीति त्वौणादिके वरटि टित्वान् ङीः । भास्वरः, पेस्वरः, विकस्वरः । प्रमदेरपि प्रमद्वरः । संस्वर्यविप्राद् भुवो डुः | ५ | २|८४ ।। शं-सं-स्वयं - वि - प्र= एतेभ्यः पराद् भुवो वर्त्तमाने डुः प्रत्ययो भवति । शेम्भु, सम्भुः स्वयम्भुः, विभुः प्रभुः । इति शीलाद्यर्थकाः । " उणादयः | ५|२|९३ || बहुलमित्यनुवर्तते । सत्यर्थे वर्त्तमानाद धातोरुणादयः प्रत्ययाः स्युर्बहुलम् । कारुः, वायुः, पाघुर्गुदम् ॥ ४- ङित्वान्न वृत् । -१ - डित्यन्त्य। इति टिलोपः । तौ मुम इति स्वानुस्वारानुनासिकौ । २ - कृधातोरुणि नामिन इति वृद्धि: । ३ - आत ऐः, आयादेशः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy