________________
२८३
हैमनूतनलघुप्रक्रिया ___ भनिभासिमिदो घुरः ।५।२।७४॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो घुरः प्रत्ययो भवति । भज्यते इत्येवं-.. शीलं भङ्गुरं काष्ठम् । भासुरः। मेदुरः। . वित्ति छिद भिदः कित् ।५।२।७५।। एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः किद् घुरः प्रत्ययो भवति। वेत्तीत्ये-- वंशीलो विदुरः, छिद्यते भिद्यते स्वयमेव छिदुरः, भिदुरः॥
भियो रुरुकलुकम् ।५।२१७६।। शीलादौ सत्यर्थे वर्तमानाद् विभेते रु-रुक-लुक इति प्रत्ययत्रयं किद् भवति । भीरुः, भीरुकः, भीलुकः ॥
सृजीण्नशष्ट्व रप् ।५।२।७७॥ मृ-जि-इण्-नश् एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः कित् ट्वरप् प्रत्ययो भवति । प्रसरणशीलः प्रसंत्वरः, जित्वरः इत्वरः, नश्वरः॥
गत्वरः ।५।२७८॥ गमेष्ट्वरप् मकारस्य च तकारो निपात्यते । गत्वरी ॥
स्म्यजसहिंसदोपकम्पकमनमो रः ।५।२१७९॥ स्म्यादिभ्यः शीलादौ सत्यर्थ वर्तमानेभ्यो र प्रत्ययो भवति । स्मयनशीलं स्मेरं मुखम् । जसूच् मोक्षणे, न जस्यतीत्यजस्रम् ।
१-क्तेऽनिट इति गः । म्नामिति पञ्चमो ङः । २-हस्वस्य त इति
तोन्तः, एवमग्रेऽपि । ३-नअत् ।