SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ऋकारेण सहितस्य आरित्ययमादेशो भवति । अरोऽपवादः। प्रार्णम् , ऋणार्णम् ॥ __ ऋते तृतीयासमासे ॥१॥२८॥ अवर्णस्य ऋतशब्दे परे परेण ऋकारेण सहितस्य स्थाने भारित्ययमादेशो भवति तृतीयासमासे । शीतेन ऋतः शीतात इत्यादि ॥ ऋत्यारुपसर्गस्य ।१।२।९॥ उपसर्गस्य सम्बन्धिनोऽवर्णस्य ऋकारादौ धातौ परे परेण ऋकारेण सहितस्य स्थाने आरादेशो भवति । सर्वापवादः ॥ ... षष्ठ्या अन्तस्य ।७।४।१०६॥ षष्ठ्या निर्दिष्टे यत्कार्यमुच्यते तत् षष्ठीनिर्दिष्टस्यैव योऽन्त्यस्तस्य स्थाने भवति न तु समस्तस्य ॥ प्राईति, उपार्छति ॥ ऐदौत्सन्ध्यक्षरै : ।१।२।१२॥ अवर्णस्य सन्ध्यक्षरैः परैः सहितस्य स्थाने ऐत् औत् इत्यादेशौ भवतः । तवैषा, महा+ऐश्वर्यम्-महैश्वर्यम् , तबौदनः, खट्वौपगवः ॥ ऊटा ।१।२।१३।। अवर्णस्य परेण ऊटा सहितस्य स्थाने १- निमित्तनिमित्तिनोरेकत्र तृतीयासमासे सतोरित्यर्थः । २- आरित्यनुवृत्यैव सिद्धे आर् प्रहणस्य आरेव यथा स्यादिति नियमार्थत्वात् । तेन इस्वो न भवत्ति । उपसर्गाःप्रपरापसमन्ववनिर्दुरभिव्यधिसूदतिनिप्रतिपर्यपयः। उप-आङिति विंशतिरेष सखे उपसर्गगणः कथितः कविभिः ॥१॥
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy