________________
हैमनूतनलघुप्रक्रिया
एवमग्रेऽपि बोध्यम् । स्वेरहीनो वर्णः परं धावतीत्येतत्तु लोकात्सिद्धम् ॥
११
आसन्न : | ७|४|१२० ।। इह शास्त्रे आसन्नानासन्नयोरेकत्र प्रसङ्गे स्थानादिभिरासन्न एव विधिर्भवति । एवं च कण्ठययोरकारयोः स्थाने स्थानेनासन्न आकार एव दीर्घः । एवमन्यत्रापि । दण्डाग्रम्, तवायुः दधीदम् मधूदकम्, पितृषभः, क्लृकारः ॥
ऋलृति ह्रस्वो वा |१| २|३|| समानानाम् ऋकारे लुकारे च परे ह्रस्वो वा स्यात् । बाल ऋश्यः, बालयः । कर्तृ ऋषभः, कर्तृषभः । बाल लकारः, बाललकारः ।।
1
1
अवर्णस्येवर्णादिनैदोदरल | १|२|६|| अवर्णस्य स्थाने इवर्णो वर्णवर्णवर्णैः परैः सहितस्य क्रमेण एत् ओत् अर् अल इत्येते आदेशा भवन्ति । तकार उच्चारणार्थः । एवमन्यत्रापि । जिनेन्द्रः, तवेहा, गङ्गोदकम्, म ऋषिः, महर्षिः, तव लकारः, तवल्कारः ॥
ऋणे
प्रदशार्णवसनकम्बलवत्सर वत्सतरस्यार् | १२|७|| प्रादीनां सप्तानामवर्णस्य ऋणशब्दे परे परेण
१- द्वयोः स्थाने दीर्धैकादेशे दण्ड् आग्रमित्यादिरूपेण प्रयोगापत्तिमाशङ्कयाह - स्वरहीन इति ।
२ - ऋलृतीति सूत्रेण ह्रस्वः, पक्षेऽर् । ह्रस्वपक्षे तु न सन्धिः, ह्रस्वविधानवैयर्थ्यापत्तेरिति बोध्यम् ।