SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया एवमग्रेऽपि बोध्यम् । स्वेरहीनो वर्णः परं धावतीत्येतत्तु लोकात्सिद्धम् ॥ ११ आसन्न : | ७|४|१२० ।। इह शास्त्रे आसन्नानासन्नयोरेकत्र प्रसङ्गे स्थानादिभिरासन्न एव विधिर्भवति । एवं च कण्ठययोरकारयोः स्थाने स्थानेनासन्न आकार एव दीर्घः । एवमन्यत्रापि । दण्डाग्रम्, तवायुः दधीदम् मधूदकम्, पितृषभः, क्लृकारः ॥ ऋलृति ह्रस्वो वा |१| २|३|| समानानाम् ऋकारे लुकारे च परे ह्रस्वो वा स्यात् । बाल ऋश्यः, बालयः । कर्तृ ऋषभः, कर्तृषभः । बाल लकारः, बाललकारः ।। 1 1 अवर्णस्येवर्णादिनैदोदरल | १|२|६|| अवर्णस्य स्थाने इवर्णो वर्णवर्णवर्णैः परैः सहितस्य क्रमेण एत् ओत् अर् अल इत्येते आदेशा भवन्ति । तकार उच्चारणार्थः । एवमन्यत्रापि । जिनेन्द्रः, तवेहा, गङ्गोदकम्, म ऋषिः, महर्षिः, तव लकारः, तवल्कारः ॥ ऋणे प्रदशार्णवसनकम्बलवत्सर वत्सतरस्यार् | १२|७|| प्रादीनां सप्तानामवर्णस्य ऋणशब्दे परे परेण १- द्वयोः स्थाने दीर्धैकादेशे दण्ड् आग्रमित्यादिरूपेण प्रयोगापत्तिमाशङ्कयाह - स्वरहीन इति । २ - ऋलृतीति सूत्रेण ह्रस्वः, पक्षेऽर् । ह्रस्वपक्षे तु न सन्धिः, ह्रस्वविधानवैयर्थ्यापत्तेरिति बोध्यम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy