SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २७८ vvvvvvvv हैमनूतनलघुप्रक्रिया ष्यमाणः, करिष्यन् , करिष्यमाणः, विधमानः, वर्तमानः ।। आसीनः ।४।४।११६॥ आस्तेः परस्य आनस्यादेरीकारो निपात्यते । आसीनः, उदासीनः, उपासीनः ॥ __ अवर्णादश्नोऽन्तो वाऽतुरीयोः ।।१।११५॥ नावर्जितादवर्णात्परस्याऽतुः स्थाने अन्त आदेशो वा भवति ईप्रत्यये ङीप्रत्यये च परे। तुदन्ती, तुदती । भौन्ती, भाती ॥ यशवः ।२।१।११६॥ श्यात् शवश्च परस्याऽतुरीयोः परयोरन्त इत्यादेशो भवति । दीव्यन्ती, पचन्ती ।। तो माङ्याक्रोशेषु ।५।२।२१॥ माङि उपपदे आक्रोशे गम्यमाने सति शत्रानशौ प्रत्ययौ भवतः । मा पचन् वृषलो ज्ञास्यति । एवं मा पचमानः। वा वेत्तेः क्वसुः ।।२।२२॥ सत्यर्थे वर्तमानाद्वेत्तेर्धातोः क्वसु प्रत्ययो वा भवति । तत्त्वं विद्वान् , विदन् । १-हनृत इतीट । २-दिवादेः श्यः, शिदविदिति ङित्त्वम् । ३-तुदादेः शः, लुगस्येत्यलोपः, क्लीवे औरीः । ४-समानदीर्घः । ५-दिव् धातोः शतरि श्ये भ्वादेरिति दीर्घः, क्लीबे औरीः । स्त्रियां त्वधानूदिति ङीः, अन्तादेशः, लुगस्य । ६-शव , लुगस्य । ७ शवि अतो म इति मः । ८-विद् क्वसुः, ऋदुदित इति नोन्तः । न्स्महतोरिति दीर्घः । सिलोपसंयोगान्तलोपौ ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy