________________
२७६ . हैमनूतनलघुप्रक्रिया मुप्तः, गृहीतः, मृष्टः, भृष्टः।
तत्र क्वसुकानौ तद्वत् ।।२।२॥ तत्र परोक्षामात्रविषये धातोः परौ क्वसुकानौ प्रत्ययौ भवतः। तौ च परोक्षावद् भवतः। तत्र क्वसुः परस्मैपदत्वात्कर्तरि, कानस्त्वात्मनेपदत्वाद् भावकर्मणोरपि । परोक्षावद्भावाद् द्वित्वादि, कित्त्वाद् गुणाभावः । शुश्रुवोन् , चकवान् , चक्राणः॥
घसेकस्वरातः क्वसोः ।४।४।८३॥ घसेकस्वरादादन्ताच्च धातोः परस्य परोक्षायाः क्वसोरादिरिड् भवति । जक्षिवान् , आदिवान् , उचिवान् , पेचिान , ईयिवान् , पेंचानः, ययिवान् , पपिवान् , तस्थिवान् ।घसे
९-स्वपेरिति वृत् । १०-इटि गृह्ण इति दीर्घः, ग्रहत्रश्चेति वृत् ।
११-रवृति अनुनासिके चेति शः; यजसृजेति षः, टवर्गः ।
१२-वृति संयोगस्यादाविति सलोपः, यजेति षः, टवर्गः । — १-श्रवस इति स्थिते वक्ष्यमाणनियमादिडभावे सौ ऋदुदित इति नोन्ते
स्महतोरिति दीर्घे संयोगान्तलोपादि । २-कृधातोः काने द्वित्वादि ३-गमहनेत्युपान्त्यलोपः, एकस्वरत्वादिट् , अघोष इति प्रथमः, घस्वस इति षः । ४-अद्' धातोत्वेि अस्यादेरित्यात्वे समानंदीर्घः । एकस्वरत्वादिट् , एवमग्रेऽपि, द्वित्वानन्तरमेकस्वरत्वं बोध्यम् । ५यजादिवचेरिति वृति द्वित्वे समानदीर्घः । ६-अनादेशादेरित्येत्वम् । ७-इण इतीयादेशे द्वित्वे समानदीर्घः । ८-अनादेशादेरित्येः । ९-इंडेत्पुसीत्यालुक् । १०-अघोषे शिटो लुक् ।