________________
मनूत लघु प्रक्रिया
२७५
परे दत् इत्ययमादेशो भवति । दत्तः । निर्दितेः । निर्दितचान्, सितः, सितवान्, मितः, मितवान् । स्थितः, स्थितवान् ॥
छाशो र्वा | ४|४|१२|| छोशो इत्येतयोर्धात्वोस्तादौ किति प्रत्यये परे इरन्तादेशो वा भवति । अवच्र्च्छितः, अवच्छातः । निशितः, निशातः ॥
धागः | ४|४|१५|| दधातेस्तादौ किति प्रत्यये परे feat भवति । विहितः, विहितवान् ॥
वाऽवाप्योस्तनिक्रीधाग्नहोर्वपी
।३।२।१५६ ।। अवशब्दस्योपसर्गस्य तनिक्रीणात्योः परयोरपि शब्दस्य च धाग्रनहोः परयोर्यथासंख्यं वपि इत्येतावादेशौ वा भवतः । पिहितः, अपिहितः, पिनद्धम् अपिनद्धम् ॥
9
यपि चादो जग्धू |४|४|१६|| तादौ किति प्रत्यये पिचादेर्जग्ध इत्ययमादेशो भवति । जग्धः । इष्टम्, उप्तम् ऊढम् उक्तम्, उषिर्तम् हृतः, उतः,
,
,
१ - दोधातोः क्ते आत्सन्ध्यक्षरस्येत्यात्वे इत्वम् । २ -स्वरेभ्य इति द्वित्वेऽघोष इति प्रथमः । ३ - अनिट् क्ते नहाहोरिति धः, अध ४- अध इति धः, धुटो धुटीति अध इति धः, तवर्गस्येति दः, वसतीति इट् घस्वस इति
इति घः, तृतीयस्तृतीय इति दः । लोपः । ५ - वृति हो घुटीति दः, तड्ढे इति लोपदीर्घौ । ६ - वृति 'षः । ७-वृति दीर्घमिति दीर्घः । ८ - वृत् ।