SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ मनूत लघु प्रक्रिया २७५ परे दत् इत्ययमादेशो भवति । दत्तः । निर्दितेः । निर्दितचान्, सितः, सितवान्, मितः, मितवान् । स्थितः, स्थितवान् ॥ छाशो र्वा | ४|४|१२|| छोशो इत्येतयोर्धात्वोस्तादौ किति प्रत्यये परे इरन्तादेशो वा भवति । अवच्र्च्छितः, अवच्छातः । निशितः, निशातः ॥ धागः | ४|४|१५|| दधातेस्तादौ किति प्रत्यये परे feat भवति । विहितः, विहितवान् ॥ वाऽवाप्योस्तनिक्रीधाग्नहोर्वपी ।३।२।१५६ ।। अवशब्दस्योपसर्गस्य तनिक्रीणात्योः परयोरपि शब्दस्य च धाग्रनहोः परयोर्यथासंख्यं वपि इत्येतावादेशौ वा भवतः । पिहितः, अपिहितः, पिनद्धम् अपिनद्धम् ॥ 9 यपि चादो जग्धू |४|४|१६|| तादौ किति प्रत्यये पिचादेर्जग्ध इत्ययमादेशो भवति । जग्धः । इष्टम्, उप्तम् ऊढम् उक्तम्, उषिर्तम् हृतः, उतः, , , १ - दोधातोः क्ते आत्सन्ध्यक्षरस्येत्यात्वे इत्वम् । २ -स्वरेभ्य इति द्वित्वेऽघोष इति प्रथमः । ३ - अनिट् क्ते नहाहोरिति धः, अध ४- अध इति धः, धुटो धुटीति अध इति धः, तवर्गस्येति दः, वसतीति इट् घस्वस इति इति घः, तृतीयस्तृतीय इति दः । लोपः । ५ - वृति हो घुटीति दः, तड्ढे इति लोपदीर्घौ । ६ - वृति 'षः । ७-वृति दीर्घमिति दीर्घः । ८ - वृत् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy