________________
हैमनूतनलघुप्रक्रिया
२६७. भूतेऽर्थे वर्तमानात् क्वनिप् प्रत्ययो भवति कर्तरि । मेरुं दृष्टवान् मेरुदृश्वा, विश्वदृश्वा, पारदृश्वा ॥
सहराजभ्यां कृग् युधेः।५।१।१६७।। सहशब्दाताजन् शब्दाच्च कर्मणः परात्करोतेयुधेश्च भूतेऽर्थे वर्तमानाद् धातोः क्वनिप् प्रत्ययो भवति कर्तरि । सहकृतवानिति सहकृत्वा, सहकृत्वनः । सह युद्धवान् सहयुवा, सहयुश्चनः । राजकृत्वा, राजकृत्वनः॥
सप्तम्याः ।५।१।१६१॥ सप्तम्यन्तानाम्नः पराज्जने-. भूतेऽर्थे डः प्रत्ययो भवति कर्तरि । सरसि जातं सरोजम् । मनसि जातं मनोजम् , अप्सु जातम् अब्जम् ।। ___ अजातेः पञ्चम्याः ।५।१।१७०॥ पञ्चम्यन्ताद जाति-- वाचिनो नाम्नः पराद् भूतेऽर्थे जनेडों भवति । बुद्धेर्जातो बुद्धिजः संस्कारः। संस्काराजाता संस्कारजा स्मृतिः । सन्तोषजं सुखम् ॥ ___क्वचित् ।५।१।१०१॥ उक्तादन्यत्रापि क्वचिल्लक्ष्या-- नुसारेण डः प्रत्ययो भवति । उक्तानाम्नोऽन्यतोऽपि यथाकेन जातः किंजोऽनितिपितृकः। न जातोऽजः। अनुजातोऽनुजः॥ ६-कित्त्वाद् गुणाभावः, तोन्तः । ७-शसादौ न वमन्तेति निषेधः । १-डित्यन्त्यस्वरादिलोपः, सकारस्य रुत्वे उत्वे चावर्णस्येत्योः । २-धुट इति. तृतीयः । ३-स्त्रियामाप् । ४-नलोपो नजिति-"नकारलोपः ।