SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६५ हैमनूत लघु प्रक्रिया ग्-ह-क्षेषूत्तरपदेषु आकारान्तादेशो भवति । स्य इन दृश्यते त्यादृशः, त्यादृक्षः ", त्यादृक्षा, त्यादृक्" । अन्यादृशः " अन्यादृक्षः, अन्यादृक् । एवं तादृशः, यादृशः इत्यादि । 18 दृग्दृदृक्षे |३|२| १५१ ॥ दृग्-दृश - दृक्ष इत्येतेषूत्तरपदेषु समानस्य सादेशो भवति । समान इव दृश्यते सदृशः, सदृक्षः, सदृक् ॥ इदं किमकी | ३ |२| १५३ ।। इदंशब्दः किंशब्दश्व हग्- दृक्षेषूत्तरपदेषु परेषु यथासंख्यमीकाररूपः कीकाररूपश्च भवति । अभेद निर्देशः सर्वादेशार्थः । अयमित्र दृश्यते ईदृश: । ईदृक्षः, ईदृक् । किमिव दृश्यते कीदृशः कीदृक्ष', कीदृक् ॥ " " कर्तुर्णिन् |५|१|१५३ || कर्तृवाचिन उपमानभूवान्नाम्नः पाद धातोर्णिन् प्रत्ययो भवति कर्तरि । उष्ट्र इव क्रोशति उष्ट्रकोशी । ध्वाङ्क्ष इन रौति ध्वाङ्क्षरावी, खर इव नदलि खरनादी । सिंह इव नर्दति सिंहनद || अजातेः शीले |५|१|१५४ || अजातिवाचिनो नाम्नः धातोः शीलेऽर्थे वर्तमानाण्णिन प्रत्ययो भवति कर्तरि । पराद् १३ - अन्त्यस्यात्वं समान दीर्घः । १४ - यजसृजेति षः, षढोरिति कः, नाम्यन्तस्थेति षः स्त्रियामादित्याप् दीर्घः । १५ -ऋत्विगित्यादिना , गः । १६ – अन्त्यस्यात्वम् । १-नामिन इति वृद्धावाच ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy