SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया यते इति मुधोवा । अतरित्वा । शुभंयाः । केवलादपि । रेटे, रोट् ॥ क्विम् ।५।१११४८॥ नाम्नः पराद् घातोः विप्प्रत्ययो भवति कर्तरि क्वचित् । उखेन उखया वा संसते उखात् , वहाद् भ्रश्यते वहाभ्रट् , घशुपसर्गस्य बहुलमिति वक्ष्यमाणस्त्रे बहुलग्रहणादुखवहयो दीर्घः। पनि ध्वंसते पर्णध्वत् । केवलादपि । गीः, की:", लूः॥ स्पृशोऽनुदकात् ।५१।१४९॥ उदकवर्जितानाम्नः परात् स्पृशेः क्विप् प्रत्ययो भवति कर्तरि। घृतं स्पृशतीति घृतस्पृक् ॥ त्यदाद्यन्यसमानापमानाद् व्याप्ये दृशष्टक्सको च ।।१।१५२॥ त्यदादेरन्यशब्दात्समानशब्दाचोपमानभूतात्कर्मणि वर्तमानात्पराद् दृशेाप्य एव टक् सको क्विप् च प्रत्यया भवन्ति ॥ अन्यत्यदादेराः।३।२।१५२॥ अन्यशब्दस्य त्यदादेश्व ६-धीधातोः क्वनिप् । ७-इस्वस्य त इति तोन्तः। ८-शुभमित्यव्ययम् । विजित् । तो मुम इति स्वानुस्वारानुनासिकौ । ९-विच्युपान्त्यगुणः, तृतीयत्वादि । १०-नो व्यञ्जनस्येति नलोपः। पदान्ते लंसध्वंसेति दः। वहाभ्रडिति । यजसृजेतिषः तृतीयप्रथमत्वे । ११-किति ऋतामितीरि भ्वादेनोमिन इति दीर्घः । १२-ऋत्विगित्यादिना गः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy