SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २६० हैमनूतनलघुप्रक्रिया परालिलहेः खश् भवति । वहः स्कन्धः, तं लेढि वहलिहों" गौः । अभ्रंलिहः प्रासादः ॥ . बहुविध्वस्तिलासुदः ।५।१।१२४॥ बहु-विधुअरुम-तिल एभ्यः कर्मभ्यः परात्तुदेः खम् भवति । बहु तुदति बहुन्तुदं युगम् । विधुन्तुदो राहुः। अरुन्तुदो मर्मावित् ॥ . . . ललावातशर्धातपाजहाकः ।५।१।१२५।। ललाटवात-शर्ध एभ्यः कर्मभ्यः परेभ्यो यथासङ्ख्यं तप्-अज्-हाक् इत्येतेभ्यो धातुभ्यः खश् प्रत्ययो भवति । ललाटं तपति ललाटन्तपः सूर्यः। लिपिर्ललाटन्तपनिष्ठुराक्षरा । वातमजन्ति वातमजा मृगाः। शर्धोऽपानशब्दस्तं जहति शर्धजहा माषा: ॥ ___असूर्योग्रादू दृशः ।५।१।१२६।। अनर्योग्राभ्यां कर्मभ्यां पराद् होः खश् भवति । सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः। असामर्थ्येऽपि ममकत्वात्समासः। उग्रं पश्यति उग्रम्पश्यः ॥ ___इरंमद ५१११२७॥ इरापूर्वोन्मायत्तेः खग् भवति श्याभावश्च निपात्यते । इरा सुरा तया माधति इरॅम्मदो ५-डिस्वान गुणः । ६मोन्ते सकारस्य संयोगान्तत्वाल्छ । उन्नात् इत्यः । खशि पश्यादेशः । शकि लास्य । ८-मोन्तो इस्वश्व खित्यनव्ययस्येत्यनेन ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy