________________
हैमनूतनलघुप्रक्रिया ___आशिषि हनः ।१।५।८०॥ आशिषि गम्यमानायां कर्मणः पराद् हन्तेौँ भवति कर्तरि । शत्रु वध्यात् शत्रुहः । पापहः। दुःखहः॥
क्लेशादिभ्योऽपात् ५।११८१॥ क्लेशादिभ्यः कर्मभ्यः परादपपूर्वाद हन्तेडों भवति कर्तरि । क्लेशमपहन्ति क्लेशापहः। क्लेशादयः प्रयोगगम्याः ॥ - अचित्ते टक ।५।११८३॥कर्मणः पराद् हन्तेरचित्तवति कर्तरि टक् प्रत्ययो भवति । वातं हन्ति वातघ्नं तैलम् । जायां हन्ति जायाघ्नास्तिलकालकाः। पतिघ्नी पाणिरेखा । अचित्त इति किम् ? पार्पघातो यतिः॥ . ब्रह्मादिभ्यः ।५।११८५॥ ब्रह्मादिभ्यः कर्मभ्यः पराद् इन्तेष्टक् प्रत्ययो भवति कर्तरि । ब्रह्म हन्ति ब्रह्मघ्नः । कृतघ्नः। बाहुलकासंप्रदानेऽपि । गां हन्ति यस्मै स गोध्नोऽतिथिः । अचित्त पूर्वेण सिद्ध चित्तवदर्थ आरम्भः॥
राजघः।५।१।८८॥ राज्ञः कर्मणः पराद् हन्तेष्टक् प्रत्ययः कर्तरि घादेशश्च निपात्यते । राजानं हन्ति सजधः॥
कुश्यात्मोदराद भृगः खिः ।५।१॥९॥ कुक्षिआत्मन्-उदर-एभ्यः कर्मभ्यः पराद् भृगो धातोः खिः प्रत्ययो भवति कर्तरि । खकार इत् ।
६-अन्त्यस्वरादिलोपः । ७-टकि गमहनेत्युपान्त्यलुकि हनोहन इति मनः। ८-अणि मिति घादिति घात इत्यादेशः ।