SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया २४७ एषकः, एधिता, गोपकः, गोप्ता, गोपिता, संहिता, सोडी, वोढा ॥ ___ अहें तृच् ।५।४।३७॥ अर्हे कर्तरि वाच्ये धातोस्तृन् प्रत्ययो भवति । भवान् कन्याया वोढा, वोढुमर्हतीत्यर्थः ॥ । तुः ।४।४५५॥ अनात्मनेपदविषयात्क्रमः परस्य तृचस्तुनश्च स्ताद्यशित आदिरिट् स्यात् । क्रमिता । आत्मनेपदविषयात्तु प्रान्ता ॥ - अच् ।५।११४९॥ धातोरचू प्रत्ययो भवति कर्तरि । कैरः, हरः, पचः, पठः, उद्वहः ।। लिहादिभ्यः ।५।१।५०॥ लिहादिभ्यो धातुभ्योऽचप्रत्ययो भवति कर्तरि । पृथग्योगो बाधकबाधनार्थः । लेहः, शेषः, मेषः, देवः, देहः, एषु नाम्युपान्त्यलक्षणस्य वक्ष्यमाणस्य कस्य बाधनम् । बहुलाधिकारात् क्वचित्कोऽपि, अनिमिषः । श्वपंचः, कवदः, रसाँवहः, एषु अणं बाधते । भाकृतिगणोऽयम् । नदी, तरी, देवी, चोरी । गौरादित्वान् डीः॥ ७-धूगौदित इति वेट् , उपान्त्यगुणः । ८-सहलुभेच्छेति वेंट् । ९-हो धुडिति ढः, अध इति धः, टवर्गः, सहिवहेरिति ढलोप ओत्वं च । १-म्नामिति पञ्चमः । २-नामिन इति गुणः । ३-लघोरुपान्त्यस्येति गुणः । ४-न निमिषतीत्यनिमिषः । ५-श्वानं पचतीति विग्रहः, नाम्नो न इति नलोपः। ६-कुत्सितं वदतीति विग्रहः, रथवदे इति कदादेशः। ७-रसमावहतीति विग्रहः । ८-अस्य यामित्यलुक् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy