________________
Re
हैमनूत लघु प्रक्रिया
ध्रुवः ||११५१ ॥ ब्रुवो धातोरचि ब्रुव इति निपात्यते । ब्राह्मणमात्मानं ब्रवीति ब्राह्मणत्रुवः । अण्वचा देश गुणबाधनार्थे निपातनम् ॥
नन्द्यादिभ्योऽनः | ५ | १ | ५२ || नन्द्यादिभ्यो धातुभ्यो नागणे दृष्टेभ्योऽनः प्रत्ययो भवति कर्तरि । नन्दनः मदनः, शोभनः, वर्धनः, सहनः, रमणः, निपातनाण्णत्वम् । आकृतिगणोऽयम् ॥
लवण
ग्रहादिभ्यो णिन् |५|१| ५३ || ग्रहादिभ्यो धातुभ्यो नामगणटेभ्यो णिन् प्रत्ययो भवति कर्तरि । ग्राही, स्थायी । ग्रहादिराकृतिगणः ॥
नाम्युपान्त्यमी कृ-गृ-ज्ञः कः | ५|१|५४ ॥ नाम्युपान्येभ्यो धातुभ्यः प्री-कृ-- ज्ञा इत्येतेभ्यश्च कः प्रत्ययो भवति कर्तरि । ककार इत् । बुधः, कृशः, प्रीणातीति प्रियै: किरतीति किरे, गिलतीति गिलैः । जानातीति । ज्ञेः ॥
उपसर्गादातो डोऽश्यः | ५ | १|५६ ॥ उपसर्गात्परात्वर्जितादाकारान्ताद् धातोर्डः प्रत्ययो भवति कर्तरि । 37:, ĐỀ 7:, Ter:, già
||
११ - संयोगा
१४ - इडे पु
आलोपः ।
|
९ - आत ऐरित्यैः आयादेशः, । १० - कित्त्वान्न गुणः । दितीय् । १२ - ऋतामितीर्, १३ - नवा स्वरे इति लः सीत्यलोपः । १५ - डित्यन्त्य इत्यालोपः । १६- आत्वे १७ - आदित्यात्वे डित्यन्त इत्यालुक् ।