SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ मनूत लघुप्रक्रिया त्यजयजप्रचचः || ४|११११८|| त्यज् - यज् - प्रवत्र एषां व्यणि कगौ न मक्तः । अत एवं निषेधाच्छकितकीत्यपवादं बाधित्वा यजे र्घ्यणिति बोध्यम् । त्याज्यम्, याज्यम् । वचैः सोपर्गस्य चेत्प्रपूर्वस्यैव निषेध इति प्रग्रहणात्सूच्यते । प्रवाच्यः पाठः ॥ २४० वर्णादा |५|१|१९|| अवश्यंभावे द्योत्ये उवर्णान्ताद् धातोर्घ्यम् भवति । अवश्यं भवितुं शक्यादि लाव्येम्, पाव्यम्, भाव्यम् । अवश्यंशब्देनाऽप्यवश्यंभावो द्योत्यते । लाव्यमवश्यम् पाव्यमवश्यम् ॥ , कृत्येऽवइग्रमो लुक् । ३।२।१३८ || अवश्यम्, शब्दस्य कृत्यप्रत्ययान्तेः उत्तरपदे लुक अन्तादेशो भवति । समासस्य: चरमपदमुत्तरपदम् । अवश्यकार्यम्, अवश्यलाव्यम् । नामनानेति मयूरव्यंसकादित्वाद्वा समासः । समासविकल्पे अवश्यम्कार्यमित्यादि वाक्यमेव । एवं तव्यादावपि ॥ 1 orash |४| १ | ११५ ॥ अवश्यंभाचे द्योत्ये जस्ते ध्यणि प्रत्यये परतो धातोश्वजोः कगौ न भवतः ॥ अवश्यपाच्यम् । अवश्यं पाच्यम् । रञ्जयमवश्यम् ॥ तव्यानीयौ ॥४३११२७॥ धातों परौं तथ्य अनीय १ - नामिन इति वृद्धौ व्यक्य इत्याव् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy