________________
हैमनूतनलघुप्रक्रिया
२३९ वचोऽशब्दनाम्नि ।४।१।११९।। अशब्दसंज्ञायां गम्यमानायां वचेय॑णि को न भवति । वाच्योऽर्थः। शब्दे तु वाक्यम् ॥
प्रैषानुज्ञावसरे कृत्यपञ्चम्यौ ।।४।२९॥ प्रैषानुज्ञावसरेषु गम्यमानेषु धातोः कृत्यप्रत्ययाः पञ्चमी च विभक्ति र्भवति ॥ न्यत्कारपूर्विका प्रेरणा प्रेषः। अनुज्ञा कामचारानुमतिः। अतिसर्ग इति यावत् । अवसरः प्राप्तकालता। निमित्तभूतकालोपनतिरिति यावत् ॥
शक्काहे कृत्याश्च ।५।४।३५॥ शक्तेऽर्हे च कर्तरि गम्यमाने धातोः कृत्याः सप्तमी च भवति । भवता खल्ल कटः कार्यः । अत्र हि भवान् हि प्रेषितोऽनुज्ञातः शतोऽर्हः, भवतोऽवसरः कटकरणे इति वा गम्यते । एवमन्यत्रापि यथायथमूह्यम् ॥
निप्राद् युजः शक्ये ।४।१।११६॥ निप्राभ्यां परस्य युजः शक्येऽर्थे गम्यमाने व्यणि परे गो न भवति । नियोक्तुं शक्यो नियोज्यः, प्रयोक्तुं शक्यः प्रयोज्यः। अन्यत्र तु नियोग्यः प्रयोग्यः ।।
भुजो भक्ष्ये ।४।१।११७॥ भक्ष्येऽर्थे व्यणि परे मोन स्यात् । मुज्यत इदं भोज्यममादि। अन्यत्र भोग्या भूः॥ --