________________
२३३
हैमनूतनलघुप्रक्रिया पोष्ट, ग्राहितासे, ग्रहीतासे । दृश्यते, अदर्शि, अदर्शिषाताम् , अदृक्षाताम् , अदर्शिषत, अदृक्षन्त । ददृशे, दर्शिषीष्ट दृक्षीष्ट, दर्शितासे, द्रष्टासे, दर्शिष्यते, द्रक्ष्यते । हन्यते, अवधि, अंघानि, अवधिषाताम् , अघानिषाताम् ।। ___हनः सिच् ।४।३।३८॥ हन्तेः पर आत्मनेपदविषयः सिच् किद्वद् भवति । अहसाताम् , जघ्ने, घानिषीष्ट, हंसीष्ट घानिता, हन्ता, घानिष्यते ॥
ये नवा ।४।२।६२॥ खन्-सन्-जन् इत्येषां धातूनां ये क्ङिति प्रत्यये अन्तस्याऽऽकारो वा भवति । खायते, खन्यते, अखायत, अखन्यत, अखानि, अखनिषाताम् , अखनिषत । चख्ने, खनिषीष्ट, खनितासे । सायते, सन्यते, असानि, असनिषाताम् । सेने, सनिषीष्ट, सनितासे ॥ ___ तनः क्ये ।४।२।६३॥ तनोतेरन्तस्य क्ये परे आकारो वा भवति । तायते, तन्यते । अतानि, अतनिषाताम् , तेने, तनिषीष्ट, तनितासे।
३-भिटि गुणः । ४-हशिट इति सक्, यजसृजेति षः, षढोरिति कः, नाम्यन्त
स्थेति षः । स्वरेऽत इत्यलोपः । ५-अद्यतन्यां वा त्विति वधादेशः, अत इत्यलुक् , तस्य स्थानिवत्त्वान्न वृद्धिः। ६-ञिणवीति घनादेशः । ७-यमिरमीति न लोपः । ८-अहीति घः, गमहनेत्युपान्त्यलुक् । ९-हनृत इतीट् । १०-आत्वे समानदीर्घः । ११-स्ताद्यशित इतीट् । १२-कित्त्वाद् गमहनेत्युपान्त्यलुक् । ....