SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २३२ हैमनूतनलघुप्रक्रिया स्वर-ग्रह-दृशहन्भ्यः स्यसिजाशीःश्वस्तन्यां बिट वा ३।४।६९।। स्वरान्ताद्धातो ग्रह-दृश्-हन्-इत्येतेभ्यो धातुभ्यश्च विहितासु भावकर्मविषयासु स्यसिजाशी:श्वस्तनीषु निट् प्रत्ययो वा भवति । अकारिांताम् , अक. बांताम् , अकारिषत, अकृषत, अकारिष्ठाः, अकृथाः । अकारि द्वम् , अकारिध्वम् अकारिड्वम् , अकृत्वम् , अकुड्ड्वम् । चक्रे, चकवे । कारिषीष्ट, कृषीष्ट । कारिषीढ्वम् , कारिपीध्वम् , कृषीढ्वम् । कारितासे, कर्तासे । कारिष्यते, करिष्यते, अकारिष्यत, अकरिष्यत । दीयते, अदीयत ।। आत ऐः कृत्रौ ।४।३॥५३॥ आकारान्तस्य धातोमिति कतिप्रत्यये औच परे ऐकारान्तादेशोभवति । अदायि', अदायिषाताम् , अदिषांताम् , अदायित्वम् , अदायिध्वम् , अदायिड्ड्वम् , अदिवम् , अदिवम् । ददे, दायिषीष्ट, दासीष्ट, दायितासे, दातासे, दायिष्यते, दास्यते, अदायिष्यत, अदास्यत ॥ पीयते, अपायि, अपायिषाताम् , अपासाताम् । एवं ज्ञादीनामपि । गृह्यते, अग्राहि, अग्राहिषाताम् , अग्रहीघाताम् । जगृहे, जगृहिवे, जगृहिध्वे । ग्राहिषीष्ट, ग्रही . ४-जिटि वृद्धिः, षः । ५-ऋवर्णादिति कित्वाद् गुणवृद्धयभावः । ६-ईव्यंञ्जन इति ईः । ७-आयादेशः । ८-इश्च स्थाद इति इ: कित्त्वं च १-ग्रहवश्चेति वृत् । २-इटि गृणोऽपरोक्षायामिति दोघः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy