SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया शिरो मूर्धा । तत्राऽवर्णहकारविसर्गकवर्गानां कण्ठः । इवर्णचवर्गयकारशकाराणां तालु । उवर्णपवर्गोंपध्मानीयानामोष्ठौ । ऋवर्णटवर्गरेफषकाराणां मूर्धा । लवर्णतवर्गलकारसकाराणां दन्ताः । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । अनुस्वारस्य नासिका। ङञणनमानां स्वस्थवर्गस्थानं नासिका च । अन्तस्थासहितः पञ्चमसहितश्च हकार उरस्यः । हविसर्गावुरस्यावित्यन्ये । प्रयत्नो द्विधा-आस्यप्रयत्नो बाह्यप्रयत्नश्च । आद्यश्चतुर्धा-स्पृष्टतेषत्स्पृष्टतेषद्विवृतताविवृतताभेदात् । तत्र स्पर्शानां स्पृष्टताप्रयत्नः, अन्तस्थानामीपत्स्पृष्टताप्रयत्नः । ऊष्मणामीपद्विवृतताप्रयत्नः । स्वराणां विवृतताप्रयत्नः । हस्वस्याऽवर्णस्य प्रयोगदशायां संवृतताप्रयत्न इत्यपि मतम् । कादयो मावसानाः स्पर्शाः। शषसहा ऊष्माणः । तत्र अइ उ ऋ ल वर्णानाम् ए ऐ ओ औ इत्येतेषां च स्वस्त्रभेदा १-वि० वि० का० "विसर्गोऽथाकुहाः कण्ठयास्तालव्या इचुयाश्च शः । उपूपध्मानीया ओष्ठ्या मूर्धन्या ऋटुषाश्च रः ॥१॥ दन्त्या लुतुलसा, ए ऐ कण्ठतालुसमुद्भवौ । ओ औ कण्टौष्ठजौ ज्ञेयौ वो दन्त्यौष्ठयः प्रकीर्तितः” ॥२॥ २-जिह्वयश्च जिह्वामूलीयोऽनुस्वारो नासिकोद्भवः । स्वस्थाननासिकास्थानाः स्युर्डञणनमा इति ॥३॥ ३-सादुरस्यो हकारस्तु सहान्तस्थः सपञ्चमः । आस्यप्नयत्नाः संवारविवारस्पृष्टतादयः ॥४॥ ....
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy