________________
२२०
मनूत लघु प्रक्रिया
पराजेष्ट, पराजेदवस्, पराजेड्वम् । पराजिग्ये, पराजिग्यिदवे, पराजिग्यिध्वे, पराजेषीढ्वम्, पराजेतासे । विजयते ॥
अन्वाङ्परेः | ३|३|३४|| अनु - आङ् - परि इत्येभ्य उपसर्गेभ्यः परात् क्रीडतेः कर्त्तर्यात्मनेपदं भवति । अनुक्रीडते, अन्वक्रीडिष्ट, अनुचिक्रीडे, अनुक्रीडिषीष्ट, अनुक्रीडितासे, आक्रीडते, परिक्रीडते ॥
भुजोऽत्राणे | ३|३|३७|| पालनादन्यत्रार्थे वर्तमानाद् भुनक्तेः कर्त्तर्यात्मनेपदं भवति । अन्नं भुङ्क्ते, अभुक्त, बुभुजे भुक्षीष्ट, भोक्तासे । पालने तु महीं भुनक्ति ॥
शदेः शिति | ३ | ३ | ४१ || शदेः शिद्विषयात्कर्तर्यात्मनेपदं भवति । शीयते, अशीयत । अशिति तु - अशदत्, शशाद ॥
I
म्रियतेरयतन्याशिषि च | ३ | ३ | ४२ || म्रियतेरद्यतन्याशीर्विषयाच्छिद्विषयाच्च कर्त्तर्य्यात्मनेपदं भवति । म्रियते, अमृत, मृषीष्ट । अन्यत्र तु ममार, मरिष्यति ॥
युद्भ्योऽयतन्याम् ||३|३|४५॥ द्युतादिभ्योऽद्यतनी-विषये कर्त्तर्य्यात्मनेपदं वा भवति । अद्युतत्, अद्योतिष्ट || क्रमोऽनुपसर्गात् | ३ | ३|४७ ॥ अविद्यमानोपसर्गात्क्रमेः - कर्त्तर्य्यात्मनेपदं भवति । क्रमते, अक्रंस्ते ॥
२ - क्रम इति नेट ।
"