________________
muman
wwwwwwwwwwww
हैमनूतनलघुप्रक्रिया २१९ भवति । चल्यर्थः-चर्लयति, अचीचलत् , कम्पयति, अच-- कम्पत् । आहारार्थ:-भोजयति, अधजत , श्रादयति, आदिदत् , खादयति, अचीखदत् । अध्यापयति, अध्यजीगपत् , अध्यापिपत् । बोधयति, अबूबुधत् , योधयति, . अयूयुधत् , प्रावयति, अपिप्रवत् , द्रावयति, अदिद्रवत् , स्रावयति, असिस्रवत् , नाशयति, अनीनशत् , । जनै यति, . · अजीजनत् ॥ इति परस्मैपदप्रक्रिया ॥
॥अथात्मनेपदप्रक्रिया॥ इडितः कर्तरि ।३।३।२२॥ इकारेतो ङकारेतश्च धातोः कर्तर्यात्मनेपदं भवति । इदिन-एधते । डित्-शेते ॥
निविशः ।३।३।२४॥ निपूर्वाद्विशः कर्तर्यात्मनेपदं भवति । निविशते, न्यविक्षत, निवेष्टासे ॥ - परिव्यवात् क्रियः ।३।३।२७॥ परि-वि-अव इत्येतेभ्य उपसर्गेभ्यः परात् क्रीणातेः कर्त्तर्यात्मनेपदं भवति । परिक्रीणीते, पर्यवेष्ट । विक्रीणीते, अवक्रीणीते ॥
परावेजें: ।३।३।२८॥ परा-वि इत्येताभ्यामुपसर्गाभ्यां पराज्जयतेः कर्तर्यात्मनेपदं भवति । पराजयते, पराजयत,
६-णिति वृद्धिः, घटादेरिति घटादित्वाद् ह्रस्वः ७-णौ क्रीत्यात्वे पुः । ८-णौ सनीति गादेशो वा । ९-ओजन्तिस्थेति पूर्वस्य इः ।
१०-कगेवनू इति इस्वः । १-हशिट इति सक् , यजसजेति षः, षढोरिति का, षः ।