________________
हैमनूतनलघुप्रक्रिया
२१३ र्भशं वा मातीति मेमीयते, अमेमीयिष्ट । पुनः पुनरतिशयेन वा जहातीति जेहीयते, अजेहीयिष्ट ॥ ___घामोर्यडि ।४।३।९८॥ प्राध्मोर्यङि परे ईकारोन्तादेशो भवति । पुनः पुनर्भृशं वा जिघ्रतीति जेघीयते, अजेघ्रीयिष्ट । पुनः पुनर्भृशं वा धमतीति देध्मीयते अदेध्मीयिष्ट ॥
हनोनीर्वघे ।।४।३।९९॥ हन्तेहिंसायां वर्तमानस्य यङि घ्नी इत्यादेशो भवति । पुनः पुनर्भृशं वा हन्तीति जेनीयते, अजेघ्नीयिष्ट । गतौ तु-जङ्घन्यते, अजङ्घनिष्ट ॥
क्ङिति यि शय् १४।३।१०५॥ शीङः क्ङिति यकारादौ प्रत्यये शय् इत्यादेशो भवति । शाशय्यते, अशाशयिष्ट ॥ .
- ऋतो रिः।४।३।१०९॥ धातोरधातो र्वा ऋदन्तस्य ऋतः स्थाने रिरित्ययमादेशो भवति, चि-यङ्-यक-क्येषु प्रत्ययेषु परेषु । पुनः पुनरतिशयेन वा करोतीति चेक्रियते, अचेक्रीयिष्ट । चेक्रीयिता ॥
मतां रोः ।४।१।१५॥ ऋकारवतां धातूनां यङन्तानां द्वित्वे सति पूर्वस्य रीरन्तादेशो भवति ।।
६ न्यागमे म्नामिति पञ्चमः । अड़े हीति घः ।