SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०७ हैमनूतनलघुप्रक्रिया मिच्छति आरिप्सते, आसिप्सिष्ट । लब्धुमिच्छति लिप्सते । अलिप्सिष्ट, स्थातुमिच्छति तिष्ठासति । मिमीमादामित्स्वरस्य ॥२०॥ मिमी-माइत्येतेषां दासंज्ञकानां च स्वरस्य सकारादौ सनि परे इन् इत्ययमादेशो भवति, न चैषां द्विः । दातुमिच्छति दिसति दिसते वा वस्त्रम् । विधातुमिच्छति चिधित्सति विधिलते चा निनपूजाम् । पदिंच गतौ । प्रतिपत्तुमिच्छति प्रतिपित्सते श्रुतम् । प्रत्यपिरिसष्ट ॥ अथ स्वार्थसमन्ताः ॥ गुप्-तिजो गोक्षान्तो सन् ॥३।४।५॥ गुप् तिज इत्येताभ्यां क्रमेण गर्दायां क्षान्तौ च वर्तमानाभ्यां स्वार्थे सन् प्रत्ययो भवति । गुपिर्गतौ शब्धिकरण आत्मनेपदी । . स्वार्षे ४४६१॥ स्वार्थे विहितस्य सन धादिरिडू न भवति । जुगुप्सते । गर्हते इत्यर्थः । अजुरासिटी तिजिः क्षमानिशानयोः शविकरण आत्मनेपदी । तितिक्षते, सहत इत्यर्थः । अतितिक्षिष्ट ॥ किलशारे अशा किलो पालो संपन्य प्रकारे चर्तवान सनः मत्सयो-माति। कि कहाविदीनमिचिमिति ने यति सिन्हा ने गत्वे समोर . इंति प्रथमस्ततः षः। किवान्न गुणः । ९ कित्त्वान्न गुणः । . .
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy