SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया रभलभशकपतपदामिः ।४।१।२१॥ रम्-लभ्-शक्पत्-पद् एषां स्वरस्य सकारादौ सनि परे इकार आदेशो भवति, न चैषां द्विः। पित्सति । वरीतुमिच्छति विवरीषति, "विवरिषति, वुवर्षति । विवरीषते, विवरिषते, वर्षते । तरीतुमिच्छति तितरीपति, तितरिषति, तितीर्षति । दरिद्रितुमिच्छति दिदरिद्विषति, दिदरिद्रासति । अतुमिच्छति अरिरि ति, आरिरिषीत् । स्मेतुमिच्छति सिस्मयिषते, असिस्मथिषीष्ट । पवितुमिच्छति पिपविषते । तदनुबन्धग्रहणे नाऽतदनुबन्धकस्य । पु¥षति, पुपूषते ॥ . . न बदनं संयोगादिः ।४।१।५॥ स्वरादे तोद्वितीयांशस्यैकस्वरस्य बदनाः संयोगस्याचा द्विर्न भवन्ति । ततो अञ्जे: जिशब्दस्य बित्वम् । अजितुमिच्छति अञ्जिजिर्षति, आजिजिषीत् । अशितुमिच्छति अशिशिषते । करीतु'मिच्छति चिकरीषति. चिकरिषति । गलीतुमिच्छति निगलिपति, जियालीपति, जिगरीपति, नियरिषति । भाद मिच्छति आदिदरिखते, यादिदरिषिष्ट । आरधु १३-कित्त्वाद् गुणाभावः । १४-इंटि गुणः । वृतो नयेति वा दीर्घः । १-इडभावे कित्वाद् गुणाभावे ओष्ठ्यादुरित्युरादेशे भ्वादेर्नामिन इति ' दी । २शित्यस्सन्नित्यालुक् । ३-ऋस्मीति इंटि गुणे रिशब्दस्य द्विशक्तिः । मिडितीटि गुणायादेशौ। ५-अत्र पूगंधातुः । ग्रहहम सन ती मिषेधः । ६-इटि जि शब्दस्य द्वित्वम् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy