________________
हैमनूतनलघुप्रक्रिया रभलभशकपतपदामिः ।४।१।२१॥ रम्-लभ्-शक्पत्-पद् एषां स्वरस्य सकारादौ सनि परे इकार आदेशो भवति, न चैषां द्विः। पित्सति । वरीतुमिच्छति विवरीषति, "विवरिषति, वुवर्षति । विवरीषते, विवरिषते, वर्षते । तरीतुमिच्छति तितरीपति, तितरिषति, तितीर्षति । दरिद्रितुमिच्छति दिदरिद्विषति, दिदरिद्रासति । अतुमिच्छति अरिरि
ति, आरिरिषीत् । स्मेतुमिच्छति सिस्मयिषते, असिस्मथिषीष्ट । पवितुमिच्छति पिपविषते । तदनुबन्धग्रहणे नाऽतदनुबन्धकस्य । पु¥षति, पुपूषते ॥ .
. न बदनं संयोगादिः ।४।१।५॥ स्वरादे तोद्वितीयांशस्यैकस्वरस्य बदनाः संयोगस्याचा द्विर्न भवन्ति । ततो अञ्जे: जिशब्दस्य बित्वम् । अजितुमिच्छति अञ्जिजिर्षति,
आजिजिषीत् । अशितुमिच्छति अशिशिषते । करीतु'मिच्छति चिकरीषति. चिकरिषति । गलीतुमिच्छति निगलिपति, जियालीपति, जिगरीपति, नियरिषति । भाद मिच्छति आदिदरिखते, यादिदरिषिष्ट । आरधु
१३-कित्त्वाद् गुणाभावः । १४-इंटि गुणः । वृतो नयेति वा दीर्घः । १-इडभावे कित्वाद् गुणाभावे ओष्ठ्यादुरित्युरादेशे भ्वादेर्नामिन इति ' दी । २शित्यस्सन्नित्यालुक् । ३-ऋस्मीति इंटि गुणे रिशब्दस्य द्विशक्तिः । मिडितीटि गुणायादेशौ। ५-अत्र पूगंधातुः । ग्रहहम सन ती मिषेधः । ६-इटि जि शब्दस्य द्वित्वम् ।