________________
हैमनूतनलघुप्रक्रिया प्रत्येकं षोढेत्यवर्णादयः पञ्च प्रत्येकमष्टादेशधा । सन्ध्यक्षराणि ए ऐ ओ औ इत्येतानि द्वादशधा, तेषां ह्रस्वाभावात् । मतान्तरेण तु लकारोऽपि द्वादशधैव, तस्य दीर्घाभावादिति बोध्यम् ॥ ५॥
- अनवर्णा नामी श११६॥ अवर्णवर्जिता औकारान्ता वर्णा नामिसंज्ञका भवन्ति । इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । बहुवचनेन प्लुतस्यापि संग्रहः ॥६॥
लृदन्ताः समानाः ११११७॥ लुकारान्ताः वर्णाः समानसंज्ञका भवन्ति । अ आ इ ई उ ऊ ऋ ऋ ल ल । बहुवचनं प्लुतसंग्रहार्थम् ॥ ७ ॥
एँ ऐ ओ औ सन्ध्य क्षरम् ॥१॥१८॥ ए ऐ ओ औ इत्येते वर्णाः सन्ध्यक्षरसंज्ञका भवन्ति ॥८॥
अं अःअनुस्वारविसर्गौ ।१।१।९ अंकारावुच्चारणाथौं। १. वि०वि० का०-प्रत्येकमित्यवर्णाद्याः पञ्चाष्टादशधाः स्मृताः । सन्ध्यक्षरं द्वादशधा हस्वषड्भेदवर्जितम् ॥१॥ लकारोऽपि द्वादशधा दीर्घाभावात्तु पाणिनेरिति च । २. वि० वि० का०–“अवर्णवर्जिताश्चैते स्वरा द्वादश नामिनः ।।
३. वि० वि० काo-"लुकारान्ता अकाराद्याः समानाख्याः स्वरा दश" ।
४. वि०वि० का०-"सन्ध्यक्षराख्याश्चत्वार ए ऐ ओ औ इमे स्वराः ।. . .
५-वि०वि० का "अकारावेतयोर्मध्ये सुखोच्चारणहेतुको".