________________
हैमनूतनलघुप्रक्रिया सन्परे च णौ विषये वृद् भवति । अजूहवत् , अजुहावत् ॥ __ शदेरगतो शात् ।४।२।२३॥ शीयतेरगतावर्थे णौ परे शात् इत्ययमादेशो भवति । शातयति पुष्पाणि, अशीशतत् । गतौ तु-शादयति, अशीशदत् ॥ __णिति घात् ।४।३।१००॥ णिति प्रत्यये परे हन्तेर्षात् इत्ययमादेशो भवति । घातयति, अजीतत् ॥ ___ ऊद् दुषो णौ।४।२।४०॥ दुषेरुपान्त्यस्य णौ परे ऊकारादेशो भवति । दूषयति, अदृदुषत् ॥ ___ कगेवनूजनजष्कनसनः ।४।२।२५॥ कम्-वन्जन-जू-क्नस्-रज-एषां णौ परे हूस्वो भवति, भिणम्परे तु णौ वा दीर्षो भवति । जनयति, अजीजनत् । जयति, अररञ्जत् ॥
णो मृगरमणे ।४।२।५१॥ रब्जेरुपान्त्यनकारस्य गौ परे मृगाणां क्रीडायामर्थे लुगू भवति । रजयति मृगान , अरीरजत् ॥
अमोऽकम्यमिचमः।४।२।२६॥ कम्यमिचमिवर्जस्यामन्तस्य धातोणौंपरे हूस्वो भवति, विणम्परे तु णौ वा दी| भवति । रमयति, अरीरमत् , गमयति, अजीगमत् ॥ २-ङपरे णौ विषये स्वृति णौ कृतस्य स्थानिवद्भावाद् हु इत्यस्य द्वित्वे
भ्राज भासेति इस्वत्वे अजूहयदिति, पक्षे अजुहाअदिति बोध्यम् ।