________________
हैम नूतनलघुप्रक्रिया
जितेरिः |४| २|३८|| जिघ्रतेरुपान्त्यस्य ङपरे णावि कारो वा भवति ॥ अजिघ्रिपैत् । अजिघ्रपत् । स्थापयति । लिष्ठतेः |४| २|३९|| तिष्ठतेरुपान्त्यस्य उपरे णाविकारो भवति । अतिष्ठिपत् ॥
१९८
रुहः पः |४| २|१४|| रुहेण परतः पकारोऽन्तादेशो वा भवति । रोपयति, रोहयति । अरुरुपत्, अरूरुहत् ॥
पातेः |४| २|१७|| पांकू रक्षणे इत्येतस्य णौ परे लोऽन्तो भवति । पालयति, अपीपलत् ॥
धूग् प्रीगोर्न ः | ४|२| १८ || धूग् - प्रीग्-इत्येतयो परे नोऽन्तो भवति । धूनयति, अधुनत् । प्रीणयति, अपिप्रिणत् ॥
पाशाछासावेच्या हू वो यः |४| २|२०|| पा-शा-छासा-वे-व्या - हवा एषां णौ परे योन्तो भवति । पाययति ॥
ङे पियः पिष्य |४|१|३३|| ण्यन्तस्य पिबतेर्डपरे पीप्य इत्ययमादेशो भवति, न चायं द्विर्भवति । अपीप्यत् । वाययति ॥
णौ नि |४|१|८८ || हवयतेः सस्वरान्तस्था उपरे ७-इत्वेद्वित्वम् । एवमतिष्ठिपदित्यादावपि द्वित्वविधिरित्वानन्तरं बोध्यम् । १ - णावात्सन्ध्यक्षरस्येत्यात्वे आत ऐरित्यैः ।