________________
हैमनूतन लघुप्रक्रिया
भ्राज भास भाषदीपपीडजी व मीलकणरणवणभणश्रण हुवे हे लुट् लुपलपां नवा |४| २|३६|| भ्राजूभास्-भाष्-दीपू-पीड्-जीव्-मील - कण्- रण्वण्-भण्-श्रण्- हूवेहेट्-लुट्-लुप्-लप्-एषां धातूनां ङपरे णौ उपान्त्यस्य ह्रस्वो वा भवति । भ्राजयति, अविभ्राजत् अवभ्राजत् । भासयते, अबीभसत, अवभासत । वर्त्तयति, अवीवृर्तत्, अववर्त्तत् । स्वापयति, अषुपेत् ॥
"
अतिरी ब्ली ही क्नुयीक्ष्माय्यातां पुः |४| २|२१ ॥ ऋ-री-ब्ली-ही-क्नुय् क्ष्माय् - एषामाकारान्तानां च धातूनां णौ परे पुरन्तो भवति । अर्पयति, आर्पयत्, आर्पिपत् । दापयति, अदीदपत् ॥
।
. १९७
णौ को जीङः | ४|२| १०॥ क्रीग्-जि-इङ्-इत्येतेषां गौ परे आकारोऽन्तादेशो भवति । क्रापयति, अचिक्रपत् । जापयति, अजीजपत् । अध्यापयति ॥
णौ सन् डे वा | ४|४|२७|| सन् परे ङपरे च णौ परत इङो गादेशो वा भवति । अध्यजीगपत् । अध्यापिपत् । प्रापयति ॥
२-ऋदुवर्णस्येति वा ऋः । ३ - स्वपेरिति
पुस्पाविति गुणः । ५ - पूर्वो द्विरुक्त इति परस्य
इति पि स्वरादेद्वितीय इति
वाल्लुक् । ६ - पिशब्दस्य
ति द्वित्वम् । ४- वाग
इत्यस्कारस्य -
इत्यस्यैव द्वित्वं बोध्यम् । द्विरुक्तिः ।