SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ हैमनूतबलघुक्रिया १९५ प्रयुङ्क्ते - प्रेरयति स प्रयोक्ता । प्रयोक्तृर्व्यावारे वाच्ये धातोशिंग प्रत्ययो भवति वा । चकार उभयपदार्थः । णकारो वृद्ध्यर्थः । भवन्तं प्रयुङ्क्ते भावेयति, भोवंयते, भावयेत्, भावयेत, भावयतु, भावयताम्, अभावयत् अभावयत ॥ , अजन्तस्थापवर्गेऽवर्णे |४|१|६० ॥ धातोर्द्वित्वे पूर्वस्योकारान्तस्यावर्णान्ते जान्तस्थापवर्गे परतः सनि परे इकारो ऽन्तादेशो भवति ॥ णौ यत्कृतं तत्सर्वं स्थानिवद् भवति द्वित्वे कर्त्तव्ये || अवीभवत्, अबीभवत, भावयामास, भावयाञ्चक्रे, भावयत्, भावयिषीष्ट, भावयिषीद्वम्, भावयिश्रीध्वम्, भावयितासि, भावयितासे, भावयिष्यति, भावयिष्यते, अभावयिष्यत् अभावयिष्यत । पाचयैति, पाचयते, पाचयेत्, पाचयेत, पाचयतु, पाचयताम्, अपाचयत्, अपाचयत । अपीपचत्, अपीपचत, पाचयाञ्चकार, पाचयाक्रे, पाच्यात्, पाचयिपोष्ट, पाचयितास्त्रि, पाचयितासे, माचयिष्यति, पाचयिष्यते, अपाचयिष्यत्, अपाचयिष्यत ॥ कारयति, अवीकरत् ।। रावयति, रावयते, अरीरवत्, अरीरक्त । लावयति, लावयते, अलीलवत्, अलीलवत ॥ , ९ - गौ वृद्धयावादेशौ । १० - ईगित इत्यात्मनेपदम् || १ - भूधातोर्णिग्यनुबन्धलोपे वृद्धयावादेशयोरयतन्यां दिप्रत्यये हे य द्विवे कर्तव्ये स्थानिवद्भावाद् भू इत्यस्यैव द्वित्वे सम्बंद्भावादोर्जान्तस्येति इत्वे दीर्घे च रूपम् ! २ - आमन्तेत्यय् । ३-प्रेरिति निलोपः । ४- उपान्त्यवृद्धिः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy