________________
हैमनूतनलघुप्रक्रिया कृतः कीर्तिः ।४।४।१२३॥ कृतण् इत्येतस्य की इत्ययमादेशो भवति ॥ कीर्तयति ॥
ऋवर्णस्य ।४।२।३.७॥ धातोरुपान्त्यस्य ऋवर्णस्य ङपरे पौ वा अकारो भवति । अचीकृतत् , अचितव कीरा , कीर्तयिता ।। गणण संख्याने ॥ गणपति ।।
ई गणः ४३११६७ा गणेईपरे णौ द्वित्वे पूर्यस्येकारोऽकारश्चान्तादेशो भवति । बजीगणत् , अजगणत् , गणयामास, गण्यात् , गणयिता ॥ कथण वाक्यप्रबन्धे । कथयति, अचकथत् ॥ इमावदन्तौ ॥ युजण संपर्चने ॥
युजादेर्नया ।३।४।१८॥ युजादिभ्यो धातुभ्यः स्वार्थे णिच् प्रत्ययो वा भवति । योजयति, अययुजत् । योजति, योजेत् , योजतु, अयोनत् , अयोजीत् , युयोज, युज्यात् , योजिता, योजिष्यति, अयोजिष्यत् ॥ सहण मर्षणे ॥ साहयति, असीसहत् । 'सहति, असहीत् , ससाह, सेहुः, सेहिय, सहाब् , सहिता, सोढा, सहिष्यति, असहिष्यत् ।। इति चुरादयः॥
॥णिगन्त प्रक्रिया ॥ प्रयोहल्याबरे पिम् 4३॥२०॥ कर्तारं यः ४-गौ मत इत्यकारस्य लुक, तस्य स्थानिवद् भावान्नोपान्यवृद्धिः॥ ५-णौ समामलोपित्वान्न सन्वायः॥ ६-णिविकल्पे शब् । ७-न विजाय इति वृद्धिनिषेषः । ८-सहलुभेच्छेति वेट् ।