SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ हैमनूतन लघुप्रक्रिया १९१ सन्यस्य |४|१|५९॥ धातोर्द्वित्वे पूर्वस्याकारस्य सनि परे इकारो भवति ॥ लघोर्दीर्घोऽस्वरादेः ४|१|६४ || अस्वरादेधातोर्डपरे असमानलोपे णौ द्वित्वे सति पूर्वस्य लघोर्लघुनि धात्वक्षरे परे दीर्घो भवति ॥ रनिटि | ४ | ३ |८३ || अनिट्यशिति प्रत्यये गेर्लुग् भवति । अचीकमत, अचीकमेताम्, अचीकमन्त । अचकमत, 'अचकमेताम् ॥ आमन्ताल्वाय्येत्नावय् | ४|३|८५ || आम्-अन्त्आलु-आय्य-इत्नु-एषु प्रत्ययेषु परेषु णेरयादेशो भवति । लुकोऽपवादः । कार्मेयाञ्चक्रे, चकमे, कामयिषीष्ट, कमिषीष्ट, कामयिषीद्वम्, कामयिषोध्वम्, कमिषीध्वम्, कामयिता, कमिता, कामयिष्यते, कमिष्यते, अकामयिष्यत, अकमिब्यत ॥ आर्तियिष्ट, आर्तीत्, आर्तियिवम्, आर्तियिध्वम्, आर्तियिड्वम्, ऋतीयिषीध्वम्, ऋत्यात्, ऋतीयितासे, २ - कम् धातोर्णिङि अनुबन्धलोपे उपान्त्यवृद्धौ अद्यतन्यां तप्रत्यये मध्ये ङप्रत्यये ह्रस्वत्वे द्वित्वादिकायें सन्वत्त्वादित्वे दीर्घे णिलोपेऽटि च रूपम् । ३ - णिविकल्पे ङे द्विस्वादि । ४ - आमि णेरयादेशे अनुप्रयोगादिकं बोध्यम् । ५-णे गुणायादेशौ परस्वात् । ६-भत इत्यकारलोपः स्वरादेस्ता स्वित्यादिवृद्धिः । ७-भत इत्यलक्
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy