SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ૨૮૮ हैमनूतनलघुप्रक्रिया ॥ वृगश् वरणे ॥ अवारीत्, ववार, ववरतुः, ववरिम, अवरीष्ट, अवरिष्ट, अवूष्ट, अवर्षाताम् , चवरे, वूर्यात् , वरिषीष्ट, वर्षीष्ट, वरीतासि, वरितासि, बरीतासे, वरितासे । शेषं सामान्यम् । अथ परस्मैपदिनः ॥ ज्यांश वयोहानौ ॥ दीर्घमवोऽन्त्यम् ।४।१।१०३॥ वेगवजितस्य धातोदन्त्यं दीर्घ भवति । जिनाति, जिनीयात् , जिनातु, अजिनात् , अज्यासीत् , जिंज्यौ, जिज्यतुः, जिज्यिथ, जिज्याथ जीयात् , ज्याता, ज्यास्यति, अज्यास्यत् ॥ इति प्वादयः॥ 'बन्धंश बन्धने । बध्नोति, बध्नीयात्, बध्नातु, बधान, बध्नीयात् , अबध्नात् , अान्त्सीत् , अबान्धाम् , अभान्मुः, बबन्ध, बध्यात्, बैन्धा, भन्स्यति, अभन्त्स्यत् ॥ अशर भोजने ॥ अश्नाति, अश्नीयात् , अश्नातु, अशान, आश्नात् , आशीत्, आश, अश्यात्, अशिता, ६-स्कृच्छृत इति गुणः । ७-इड्विकल्पे ऋवर्णादिति कित्त्वाद् ओष्ठ्यादुरित्युरादेशे भ्वादेरिति दीर्घः । ८-ज्याव्यध इति वृति दीर्घ प्वादेईस्वः । ९-ज्याव्ये इति पूर्वस्य इकारः । १०-ज्याव्यध इति वृति द्वित्वादि । १-नो व्यञ्जनस्येति नलोपः । २-व्यञ्जनानामिति वृद्धिः । गडदबादेरिति चतुर्थः । अघोषे प्रथमः । ३-वृद्धौ धुडिति सिज्लुकि अध इति चतुर्थे धुटो धुटीति लोपः। ४-नो व्यञ्जनस्येति नलोपः। ५-अध इति चतुर्थे धुटो धुटीति लोपः।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy