________________
हैमनूतनलघुप्रक्रिया
१८७ जग्रहिथ, जगृहे, जगृहीदवे, जगृहीध्वे, गृह्यात् , ग्रहीषीष्ट, ग्रहीतासि, ग्रहीतासे, ग्रहीष्यति, ग्रहीष्यते, अग्रहीष्यत् , अग्रहीष्यत । पूगश् पवने । __ वादेहस्वः ।४।२।१०५॥ प्वादेर्गणस्य शिति प्रत्यये परे ह्रस्वो भवति । पुनाति, पुनीते, पुनीयात् , पुनीत, अपुनात् , अपुनीत, अपावीत् , अपविष्ट, अपविद्वम् , अपविध्वम् , अपविड्ढवम् , पुपाव, पुपुवतुः, पुपविथ, पुपुविम, पुपुवे, पुपुविढवे, पुपुविध्वे, पूयात्, पविष्यति, पविष्यते, अपविष्यत् , अपविष्यत ॥ लूगश् छेदने । धूगश् कम्पने । पुनातिवद्रूपाणि ।। स्तृगश आच्छादने ॥ स्तृणाति, स्तृणीते, स्तृणीयात् , स्तृणीत, स्तृणातु, स्तृणीताम् , अस्तृणात् , अस्तृणीत, अस्तारीत्, अस्तरीष्ट, अस्तरिष्ट, अस्तीट, - अस्तीर्षाताम्, अस्तीत्वम् , अस्तीईवम् , तस्तार, तस्तरतुः, तस्तरिथ, तस्तरे, तस्तरित्वे, तस्तरिध्वे, स्तीर्यात् , स्तरिषीष्ट, स्तीढुष्ट, स्तरिषीदवम् , स्तरिषीध्वम् , स्तीषर्षीट् वम् , स्तरीतासि, स्तरितासि, स्तरीतासे, स्तरितासे, स्तरीष्यति, स्तरिष्यति, स्तरीष्यते, स्तरिध्यते, अस्तरीष्यत् , अस्तरिष्यत, अस्तरीष्यत, अस्तरिष्यत
३-इट् सिजाशिषावितीटि वृतो नवेति दीर्घः । ४-इड्विकल्पे ऋवर्णादिति कित्त्वे ऋतामितीरि भ्वादेरिति दीर्घः । ५-अघोषे. शिट इति शिड्लोपः, स्कृच्छृत इति गुणः ।