________________
१८६
हैमनूत लघु प्रक्रिया
मीनीयात्, मोनींत, मीनातु, मीनीताम्, मीनीहि
मीनीष्व, अमीनात्, अमीनीत ॥
|
मिनोति
४|२| ८ || मीनात्योर्यपि खल् - अच्- अल्वर्जिते अक्ङिति च प्रत्यये विषयभूते आकारान्तादेशो भवति । अमाँसीत्, अमास्त, ममौ मिम्यतुः, मिम्ये, ममिथ, ममाथ, मिम्यिहवे, मिम्यिध्वे मीयात्, मासीष्ट, मातासि, माता से, मास्यति, मास्यते, अमास्यत्, अमास्यत । ग्रहीशू उपादाने | गृहणीति, गृह्णीते, गृह्णीयात्, गृहूणीत, गृहूणातु, गृह्णीताम् ॥
मिग् मीगोऽखलचलि |
,
व्यञ्जनाच्छ्नाहेरानः | ३ | ४|८०|| व्यञ्जनान्ताद् धातोः परस्य नायुक्तस्य हे: स्थाने आन इत्यादेशो भवति । गृहाण, गृहणीतात् । गृहणीष्व अगृहूणात्, अग्रहणीत ॥
,
गृहणोsपरोक्षायां दीर्घः | ४ | ४ | ३ ४ | | गृह्णाते र्यो विहित इट् तस्य दीर्घो भवति न चेत्स इट् परोक्षायां भवति । अग्रेहीत्, अग्रहीष्टाम्, अग्रहीष्ट, जग्राह, जगृहतुः,
७- मिग् मीग इत्यात्वे यमिनमीति सोऽन्त इट् च । ८ - अवित्परोक्षायाः कित्त्वाद् गुणाभावे योऽनेकस्वरस्येति यः । ९ - ग्रहश्चति वृत् । णत्वम् । १ - नश्वीति वृद्धिनिषेधः । इटो दीर्घे स्थानिवद्भावात् सिचो लुक् । २- श्वति वृति द्वित्वादि ।