________________
हैमनूतन लघु प्रक्रिया
उप्रत्ययनिमित्तोपान्त्यगुणोऽत्र नेत्यपि मतम्, तथा च कालिदासः - " न तद्यशः शस्त्रभृतां क्षिणोती " ति । वनूयि याचने ॥ वनुते, वन्वते, वनुवहे, वन्वहे, वन्वीत, वनुताम्, वनवै, अवनुत, अवत, अवनिष्ट, वेवने, वनिषीष्ट, वनितासे, वनिष्यते, अवनिष्यत ॥ मनूयि अवबोधने ॥ मेने, नाते । शेषं वनिवत् । इमावात्मनेपदिनौ ॥ इति तनादयः ॥
I
१८५
॥ अथ क्रयादयः ॥
।
॥ क्रींश् द्रव्यविनिमये ॥ क्रयादेः इना ३ | ४|७९ ॥ क्रयादेर्गणात कर्त्तरि विहिते शिति ना प्रत्ययो भवति । क्रीणांति, क्रीणीतैः, क्रीर्णेन्ति, क्रीणीमः, क्रीणीयात्, क्रीणातु, क्रीणीतात्, क्रीणीहि, क्रीणानि, अक्रीणात्, अक्रैषीत्, चिक्राय, चिक्रियेतुः, चिक्रयिथ, चिक्रेथ, क्रीयात्, क्रेता, केष्यति, अक्रेष्यत् । क्रीणीते, क्रीणाते, क्रीणीत, क्रीणीताम्, अक्रीणीत, अक्रीणत, अक्रेष्ट, अक्रेषाताम्, चिक्रिये, चिक्रियिवे, चिक्रियिध्वे, क्रेषीष्ट, क्रेतासे, क्रेप्यते, अक्रेष्यत || प्रींगुश तृप्तिकान्त्योः ॥ प्रीणाति । क्रीणातिवत् || मींग हिंसायाम् || प्रमीणाति । मीनीते,
1
१ - न शस्ददेत्येत्वनिषेधः । २ - श्नोऽविच्छितो ङित्त्वान्न गुणः । ३ - ई०र्व्यञ्जन इति ईः । ४- अश्वात इत्यालुक् । ५ - संयोगादितीय् । ६ - अनुरुपसर्गान्तर इति णः ।