________________
१८२ हैमनूतनलघुप्रक्रिया अभिदत् , अभैत्सीत् , अभैत्ताम् , अभित्त, अभित्साताम् , विभेद, विभेदिथ, बिभिदे, भिद्यात् , भित्सीष्ट, भेत्तासि, भेत्तासे, भेत्स्यति, भेत्स्यते, अभेत्स्यत् , अभेत्स्यत॥ छिदंपा वैधीकरणे ॥ भिदिवत् । स्वरात्परस्य छस्य द्वित्वं विशेषः ॥ इत्युभयपदिनः।
. अथ परस्मैपदिनः ॥ - भञ्जोंप् आमर्दने ॥ श्नो नलुक् च । भक्ति, भक्तः , भञ्जयात् , भनक्तु, भधि , अमन, अभाङ्क्षीत् , अभा
ङ्क्ताम् , बभन्ञ्ज, बभञ्जिथ, बभळ्थ, भज्यात् , भक्तासि, भक्ष्यति, अभङ्ख्यत् ।। भुजंप् पालनाऽभ्यवहारयोः॥ भुनवित, भुङ्क्तः, भुज्यात् , भुग्धि, अभुनक्, अभौक्षीत् , अभौक्ताम् , बुभोज, भुज्यात् , भोक्तासि, भोक्ष्यति, अभोक्ष्यत् ॥ अञ्जौप् व्यक्तिम्रक्षणकान्तिगतिषु ॥ अनक्ति, अङ्क्तः, अज्यात् , अधि, आनक, आञ्जीत् , आञ्जिष्टाम् , आसीत् । आङ्क्ताम् , आनञ्ज, आननिथ, अज्यात् , अञ्जिता, अङ्कता, अभिष्यति, अक्ष्यति, आमिष्यत् , आझ्यत् ॥ शिष्लृप् विशेषणे । शिनष्टि, ३-श्नप्रत्ययो धातुनकारस्य लुक् च । चजः कगम् , अघोषे प्रथमः ।
४-श्नास्त्योरित्यलुकि नामिति पञ्चमः। ५-व्यञ्जनादिति देलुकि चज इति गः, विरामे प्रथमो वा । ६-नो व्यञ्जनस्येति नलुक् । ७-धूगौदित इति विकल्पे व्यञ्जनामिति वृद्धौ च ज इति गत्वेऽघोष इति प्रथमे षः। ८-नो व्यञ्जनस्येति नलुक् । ९-इड्विकल्पे गत्वे प्रथमत्वे पञ्चमः ।
-
-